________________
सुधा टीका स्था० १३० १ ० १३ मात्रवस्वरूपनिरूपणम्
जनित इति स्वयाङ्गीक्रियते, तथाऽयमपि दुःखमकर्पानुभवः प्रकर्षानुभवत्वात् स्वानुरूपपापकर्मप्रकर्षजनितो भविष्यतीति दुःखकारणतया पापं स्वीकरणीयमिति ॥ सू० १२ ॥
पुण्यं पापं च कर्म निरूपितम् । अथात्मनः कर्मबन्धे यत् कारणं तत् प्ररूपयितुमाह
मूलम् - एगे आसवे ॥ १३ ॥
७५
छाया - एक आस्रवः ॥ १२ ॥
व्याख्या -- एगे आसवे ' इति -
आस्रवः- आस्रवति - प्रविशति येनात्मनि अष्टविधं कर्म, स आस्रवः - कर्मवन्धहेतु:, स एकः = एकत्वसंख्यावान् । अयमर्थः - आस्रवो यद्यपि - द्विचत्वारिंशद्विध:होता है अर्थात् सौख्य के प्रकर्ष का अनुभव स्वानुरूप पुण्य के प्रकर्ष से जनित तुमने माना है उसी प्रकार से यह दुःख के प्रकर्ष का अनुभव भी प्रकर्षानुभव रूप होने से स्वानुरूप पापकर्म के प्रकर्ष से जनित होगा ऐसा भी तुम्हें मानना चाहिये इस कारण पाप दुःख का हेतु होने से है ऐसा स्वीकार करना चाहिये || सू० १२ ॥
पुण्य पाप कर्म का निरूपण हो चुका अब आत्मा को कर्मबन्ध करने में जो कारणरूप आस्रव है उसका प्ररूपण किया जाता है । " एगे आसवे " इत्यादि ॥ मूलार्थ - आस्रव एक है ।
१३ ॥
१३ ॥
टीकार्थ - जिससे आत्मा में आठ प्रकर के कर्म प्रवेश करता है उसका नाम आस्रव है यह आस्रव कर्म बन्ध का हेतु होता है यह एक संख्या
સ્વાનુરૂપ પુણ્યના પ્રકષઁધી જનિત તમે માન્યા છે, એજ પ્રમાણે આ દુઃખના પ્રકર્ષના અનુભવ પણ પ્રકGનુભવરૂપ હાવાથી સ્વાનુરૂપ પાપકર્મના કષથી જનિત હશે, એવું પણ તમારે માનવુ' જ જોઇએ. આ રીતે પાપ-દુઃખના હેતુ (आरए) ३५ छे, से वातने स्वीकारवी लेखे ॥१२॥
પુણ્યકમ અને પાપકનું નિરૂપણ પૂરુ કરીને હવે સૂત્રકાર કમ્બન્ધના २३५ यास्त्रवनुं नि३५ ४३ छे -- " एगे आसवे " इत्यादि ॥ १३ ॥ મૂલા --આસવ એક છે ! ૧૩ ગા
ટીકા-જેના દ્વારા આત્મામાં અવિધ કર્મો પ્રવેશ કરે છે તેનું નામ માસ્રવ છે, તે આસ્રવ ક બંધના કારણરૂપ છે. તે એક સખ્યાવાળે છે.