________________
स्थानानसूत्रे
अहोरात्रः - त्रिंशन्मुहूर्त्तममाणः । पक्षः पञ्चदशाहोरात्रयमाणः मासः - पक्षढयम् । ऋतुः-मासद्वयप्रमाणः वसन्तादिरूपः । अयनम् - ऋतुत्रयपरिमितम् । संवत्सरः- अयनद्वयप्रमाणः । युगम् - पञ्चसंवत्सराणि । वर्षशतादीनि प्रसिद्धानि । पूर्वाङ्गम् - चतुरशीतिलक्षच प्रमाणम् । पूर्वम् - पूर्वाङ्गमेव चतुरशीतिलक्षगुणितम् । पूर्वपरिमाणं यथा
46
છંદ
पुव्वस्स उ परिमाणं, सयरिं खलु होंति कोडिलक्खाओ । छपन्नं च सहस्सा, बोद्धव्वा वास कोडीणं ॥ १ ॥ इति ॥ छाया - पूर्वस्य तु परिमाणं, सप्ततिः खलु भवन्ति कोटिलक्षाः । षट्पञ्चाशच्च सहस्राणि, बोद्धव्यानि वर्षाणां कोटयः ॥ १ ॥
अङ्कतोऽपि च - ७०५६०००००००००० । सप्ततिः, तदुपरिपट्पञ्चा शत्, तदुपरि च दशशून्यानि स्थापनीयानीति । त्रुटिताङ्गं चतुरशीति-लक्षगुणित
कहा भी है- " सत्त पाणाणि से थोवे " इत्यादि ।
तीस मुत्तों का एक अहोरात्र होता है । १५ अहोरात्रों का एक पक्ष होता है दो पक्षों का एक मास होता है दो मास की एक वसन्तादि ऋतु होती है। तीन ऋतुओं का एक अयन होता है दो अयनों का एक संवत्सर होता है पांच संवत्सरों का एक युग होता है वर्षशत आदि प्रसिद्ध ही हैं । ८४ लाख वर्षो का एक पूर्वाङ्ग होता है, ८४ लाख पूर्वाङ्ग का एक पूर्व होता है। पूर्व का प्रमाण ऐसा ही कहा गया है- " पुव्वस्स उ परिमाण" इत्यादि । तात्पर्य इस गाथा का ऐसा है कि ८४ लाख को ८४ लाख से गुणा किया जाता है तब इसमें वर्षों की संख्या का प्रमाण ७०५६०० ०००००००० सत्तर लाख करोड़ छप्पन हजार करोड़ वर्ष जब होता है तब एक पूर्व होता है, पूर्व का जितना प्रमाण होता है उसे सवानुं भुहूर्त्त थाय छेउछु पशु छे-" सत्त पाणाणि से थोवे " इत्यादि. ૩૦ મુહૂર્તોના એક દિવસરાત ( અહેારાત્ર) થાય છે. ૧૫ અહેારાતાના मे पक्ष ( यवाडियं ) थाय छे में पक्षानी थे! भास थाय छे. मे भासनी વસતાદિ એક ઋતુ થાય છે. ત્રણ ઋતુએનું એક અયન થાય છે અને એ અયનનું એક સંવત્સર ( વર્ષ ) થાય છે . પાંચ સ’વત્સરાને એક યુગ થાય છે. ૮૪ લાખ વર્ષોંનું એક પૂર્વાંગ થાય છે અને ૮૪ લાખ પૂર્વાંગાના એક પૂ થાય છે. પૂર્વનું પ્રમાણ पुत्रस्य उ परिमाणं " इत्यादि सूत्र द्वारा मा प्रार ખતાવ્યુઃ-૮૪ લાખને ૮૪ લાખ વડે ગુણતાં જે ૭૦૫૬૦૦૦૦૦૦૦૦૦૦ એક પૂતુ વર્ષ પ્રમાણુ સિત્તેર લાખ કરોડ, છપ્પન હજાર કરોડ છે તે કાળને એક પૂર્વ કહે છે. એક પૂર્વનું જેટલું પ્રમાણુ કહ્યું છે
<<