Book Title: Sthanang Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 654
________________ ६३४ स्थानासूत्रे इति प्रसिद्धम् ९ | आम्ररसः - ' आमरस' इति प्रसिद्धम् १०, पानक द्रव्यं त्रिविधंमिष्टपानकं ' शर्बत ' इति प्रसिद्धम् ११, तिक्तपानकं मरीचादि संयुक्तम् १२, अम्लपानकम् - अम्लिकादिनिप्पन्नम् १३ कदलीफलं ' केला ' इति प्रसिद्धम् १४ | सेचनं द्रव्यं ' चटनी ' इति प्रसिद्धम् १५॥ त्रीणि गोरसद्रव्याणि दधिदुग्धतक्ररूपाणिति १८ । एतैरष्टादशव्यजनैः संयुक्त भोजनं द्वात्रिंशद्विधं तथाहि--- “ भक्तं १ श्रीघृतपूरकं २ च वटिका ३ चूरी ४ तथा पूरिका ५, श्रीखण्डं ६ खलुमोदकं ७ च लपसी ८ श्री कुण्डली ९ पिटिका १० | खद्याः ११ मुत्रकफीणिका १२ च पुटिका १३ वातादपस्तापुटी १४, पूपा: १ ५ पर्पटिका १६ तथा दधिवटा १७ गुजाः १८ करञ्जा १९ मताः ॥ १ ॥ पिण्डाः २० पायसभोजनं २१ बहुसितायुक्ता च वासुंदिका २२, मिष्टा पूरणपोलिका २३ च बरफी २४ खुर्मा २५ च खर्जूरिका २६ | भक्तं केशरदशर्करा समधिकं २७ ग्रूपं २८ तथा जामुनम् २९, कञ्च्चोरी ३० कलकन्दको ३१ रसगुला ३२ द्वात्रिंशक भोजनम् " ||२|| तत्र - भक्तं- ' भात ' इति प्रसिद्धम् १, श्रीघृतपूरकं - ' चेवर ' इतिप्रसि डम् २ | वटिका -' वडी ' इति प्रसिद्धम् ३ चूरी - ' नुकतीदाना ' इति मसि - रस है, पानक द्रव्य तीन प्रकारका है जैसे मिष्टपानक शर्बत, तिक्त पानक- कालीमिर्च आदिसे युक्त पेय, और अम्लपानक- खटाई आदि डालकर तैयार किया गया पेय, कदलीफल केला, सेचनद्रव्य - चटनी और दधि, दूध और तक ये तीन गोरसद्रव्य, इस प्रकार से ये अठारह व्यंजन पदार्थ हैं, इन अठारह व्यंजन पदार्थो से युक्त भोजन३२ प्रकारका होता है । जैसे - " भक्तं श्रीघृतपूरकं च चटिका " इत्यादि । १भक्त - भात, २घेवर, ३वटिका -बड़ी, ४चूरी- नुकतीदाना, ५ पूरिका, ६ श्रीखंड, ७ मोदक, ८ लपसी, ९ श्री कुंडली, जलेबी१० पिष्टिका पेठा, छे, पान द्रव्य ( चीला ) त्र प्रशरनां छे - ( १ ) भिष्टयान (शर्यंत) (२) तिस्तयान ( भरी माहिथी युक्त पेय ), मने (3) अभ्यान - जटाश साहि નાખીને બનાવેલુ પેય. કેળાને કદલીલ કહે છે, ચટણીને સેચનદ્રશ્ય કહે છે, દૂધ, દહીં અને છાશને ગારસદ્રવ્ય કહે છે, આ પ્રમાણે આ ૧૮ વ્યંજન પદાર્થો સમજવા. આ ૧૮ વ્ય′જનાથી યુક્ત ભાજત ૩૨ પ્રકારનું હાય છે. प्रेम - " भक्तं श्रीघृतपूरकं च वटिका " त्याहि (१) लत- लात, (२) घेअर, (3) वटिअ-वडी, (४) यूरी - तुतीहाथा, (4), यूरिड (९) श्रीम:, (७) साई ( भाई ), (८) सायसी, (5) श्रीउसी

Loading...

Page Navigation
1 ... 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706