Book Title: Sthanang Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 685
________________ सुधा टीका स्था० ३ ० १ सू० २१ सोर्थनिरूपणम् ६६५ दीवे महाविदेहे वासे एगमेगे चक्कवहिविजयेतओ तित्था पण्णता, तं जहा मागेहे, वरदामे, पभासे ३ । एवं धायइसंडे दीवे पुरस्थिमद्वेवि ६, पच्चत्थिमद्वे वि ९, पुक्खरवरदविद्धे पुरस्थि - मद्धे वि १२, पञ्चत्थिमद्धे वि १५ ॥ सू० २१ ॥ छाया - जम्बूद्वीपे द्वीपे भारते वर्षे त्रीणि तीर्थानि प्रज्ञतानि, तद्यथा मागधं, वरदाम, प्रभासम् १। एवमैश्वतेऽपि २ | जम्बूद्वीपे द्वीपे महाविदेहे वर्षे एकैकस्मिन् चक्रवर्त्तिविजये त्रीणि तीर्थानि प्रज्ञप्तानि तद्यथा-मागधं वरदाम, प्रभासम् ३ | एवं घातकीखण्डे द्वीपे पौरस्त्यार्देऽपि ६, पाश्चात्यार्देऽपि ९, पुष्करवरद्वीपार्द्धे पौरस्त्यार्द्धेऽपि १२, पाचात्यापि १५ ॥ स्रु० २१ ॥ टीका- 'जंबुद्दीवे' इत्यादि पञ्चदशसूत्री सुगमा, नवरं - तीर्थानि जलतीर्थानि । तानि जम्बूद्वीपस्य भारते वर्षे भरतक्षेत्रे पूर्वादिक्रमेण स्वनामख्यातानि त्रीणि पञ्चदशसूत्री का कथन करते हैं-' जंबूद्दीवे दीवे भारहे वासे ' इत्यादि सूत्रार्थ - जम्बूद्वीप नामके द्वीपमें स्थित भरतक्षेत्र में तीन तीर्थ कहे गये हैं जैसे- नागध १, वरदाम २, प्रभास ३, इसी तरह से ऐरवत क्षेत्र में भी तीन तीर्थ कहे गये हैं, इसी तरह से जम्बुद्वीप में स्थित जो महाविदेह क्षेत्र है उसमें एक चक्रवर्ति के विजय में तीन तीर्थ कहे गये हैं - जैसे मागध, वरदाम और प्रभास इसी तरह से धातकी खण्डदीप में पूर्वार्ध में भी ३, पश्चिमार्ध में भी ३, पुष्कर वर द्वीपार्ध में पूर्वार्ध में भी ३ और पश्चिम में भी ३ हैं ऐसा समझना चाहिये । टीकार्थ - यहाँ तीर्थशब्द से जलतीर्थ कहे गये हैं ये जलतीर्थ जम्बूद्वीपके सूत्रानुं स्थन छे-“ जंबूदीवे दीवे भारहे वासे " ४त्याहि સૂત્રાર્થ –જમૂદ્રીપ નામના દ્વીપમાં આવેલા ભરતક્ષેત્રમાં નીચે પ્રમાણે ત્રણ તીથ ४ह्या छे- (१) भगध, (२) वरहाभ भने (3) प्रलास. मे प्रभा भैरवत ક્ષેત્રમાં પણ ત્રણ તીથ કહ્યાં છે. એજ પ્રમાણે જ ખૂદ્રીપમાં આવેલા મહાવિદેડ ક્ષેત્રના એક એક ચક્રવર્તીના વિજયમાં ત્રત્રુ તીથ કહ્યાં છે, જેમકે માગધ, વરદામ અને પ્રભાસ. એજ પ્રમાણે ધાતકીખડ દ્વીપના પૂર્વાધČમાં પણ ત્રણ અને પશ્ચિમા માં પણ ત્રણ તીર્થો છે. એ જ પ્રમાણે પુષ્કરવર દ્વીપાધના પૂર્વા માં પણ ત્રણ અને પશ્ચિમામાં પણ ત્રણ તીર્થં છે. ટીકા –અહીં તીથ શબ્દના જલતીના અથમાં પ્રયાગ થયા છે. જ બુદ્વીપના था ८४

Loading...

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706