Book Title: Sthanang Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 695
________________ का स्था-३ उ०१ सू० २५ क्षेत्रविशेषस्वरूपनिरूपणम् कुर्वन्ति नवा ? इत्यत्राह-'तिमुणं ' इत्यादि, आस्वेव पूर्वोक्तासु तिस्पु पृथिवीषु नैरयिका उष्ण वेदना प्रत्यनुभवन्तः । उष्णवेदनाया अनुभवं कुर्वाणास्तिष्ठन्ति । अत्र यत्-नारकामामुष्णवेदनां कथयित्वा पुनवेदनानुभवकथनं तद्वेदनायाः सातत्यमदशनार्थमिति ३ ॥ सू० २४ ॥ क्षेत्राधिकारात् क्षेत्र विशेषस्वरूपं निरूपयन् मूत्रद्वयमाह मूलम्-तओ लोगे समा सपक्खि सप्पडिदिसिं पण्णत्ता, त जहा-अप्पइहाणे णरए, जंबुद्दीचे दीवे, सवठ्ठसिद्धे महावि. माणे १ । तओ लोगे ससा सपक्खि लप्पडिदिसिं पण्णत्ता, तं जहा-सीमंतएणं णरए, समयखेत्ते ईसीपब्भारा पुढवी ॥सू०२५ ___ छाया-त्रीणि लोके समानि सप सपतिदिक् प्रजातानि, तद्यथा अप्रतिष्ठानो नरकः, जम्बूद्वीपो द्वीपः, सर्वार्थ सिद्ध महाविमानम् १। त्रीणि लोके समानि सपक्षं सपतिदिछ मज्ञप्ता, तद्यथा-सीमान्तकः खलु नरक , समयक्षेत्र, ईपत्माभारा पृथिवी ॥ सू० २५ ॥ ___टीका-'तो' इत्यादि । लोके त्रीणि वस्तूनि समानि-तुल्यानि त्रयाणामपि योजनलक्षममाणत्वात् , सपक्ष-पक्षाणां-दक्षिणवामादिपार्थानां सदृशतासमता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः । सप्रतिदिन-प्रतिनैरपिक उष्णवेदना का अनुभव करते हैं। यहां नारकों के उष्णवेदना का कथन करके जो पुनः इस वेदना का अनुभव उनमें कहा गया है उसका कारण उस वेदना का वहां सातत्य दिखलाना है । सू०२४ ॥ क्षेत्राधिकार को लेकर अप सूचकार क्षेत्र विशेष के स्वरूप का निरुपण करते हैं-(तओ लोगे समा सपक्खि इत्यादि। टोकार्थ-लोकमें तीन वस्तुएँ तुल्य कही गईहैं यह तुल्यता योजनलक्षणप्रमोण की अपेक्षा से जाननी चाहिये तथा पार्श्व भागों में समानता વેદનાને અનુભવ કરે છે. અહીં નારકેની ઉષ્ણવેદનાનું કથન કરીને ફરીથી તે વેદનાને અનુભવ કરવાની જે વાત કરી છે તેનું કારણ એ છે કે સૂત્રકાર તે વેદનાનું ત્યાં સાતત્ય પ્રકટ કરવા માગે છે. જે સૂ. ૨૪ , ક્ષેત્રાધિકારના સંબંધને લઈને હવે સૂત્રકાર ક્ષેત્રવિશેષના સ્વરૂપનું નિરૂ५५ ४रे छ-" तो लोगे समा सपक्खि" त्या ટીકા–લેકમાં ત્ર વસ્તુઓ તુલ્ય (સમાન) કહી છે. આ તુલ્યતા જનલક્ષ પ્રમાણુની અપેક્ષાએ, તથા પાશ્વભાગોમાં સમાનતા અને દિશાઓ અને વિદિ

Loading...

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706