Book Title: Sthanang Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 704
________________ ६८८ स्थानागसूत्रे मूलम्-तओ पन्नत्तीओ कालेणं अहिजंति, तं जहा-चंदपन्नत्ती, सूरपन्नत्ती, दीवसागरपन्नती ॥ सू० २९ ॥ ॥तिट्राणरूस पढमो उद्देसो लमत्तो ॥३.८ ॥ छाया-तिलः प्रज्ञप्तयः कालेन अधीयन्ते, तद्यथा-चन्द्रप्रज्ञप्तिः, सूर्यप्रज्ञप्तिः, द्वीपसागरमज्ञप्तिः ॥ सू० २९॥ ॥विस्थानस्य प्रथम उद्देशकः समाप्तः ॥ ३-१॥ टीका-'तो' इत्यादि । तिनः प्रज्ञप्तयः कालेन-प्रथमपश्चिम-पौरु. पीलक्षणेन हेतुभूतेनाधीयन्ते-पठयन्ते, व्याख्याप्रज्ञप्ति-जम्बूद्वीपप्रज्ञप्त्योः सूत्रोक्त तिसृभिः प्रज्ञप्तिभिः सह संमीलनेन प्रज्ञप्तीनां पञ्चत्वेऽप्यत्र त्रिस्थानकानुरोधात्ति. स्त्रएव विवक्षिताः । ता आह-चन्द्रमज्ञप्ति:-मुख्यत्वेन चन्द्राचारविचाररूपा, सूरमज्ञप्तिः-मुख्यत्वेन सूर्याचारविचाररूपा, द्वीपसागरप्रज्ञप्तिः-द्वीपानां सागराणां च यत्र मुख्यत्वेन प्ररूपणं सा ॥ २९॥ (तओ पन्नत्तीओ कालेणं अहिज्जति ) इत्यादि । टीकार्थ-ये तीन प्रज्ञप्तियां-चन्द्रप्रज्ञप्ति, सूर्यप्रज्ञप्ति, और द्वीपसागर प्रज्ञप्ति प्रथम और पश्चिम काल में पढ़ी जाती है, यद्यपि व्याख्याप्रज्ञप्ति और जम्बूद्रीपप्रज्ञप्ति इन दो प्रज्ञप्तियों को इन तीन प्रज्ञप्तियों के साथ मिला देने से पांच पज्ञप्तियां हो जाती है परन्तु यहां त्रिस्थानक के अनुरोध से तीन ही प्रज्ञप्तियाँ विवक्षित हुई हैं चन्द्रप्रज्ञप्ति मुख्यरूप से चन्द्र संबंधी चार क्षेत्र की विचाररूप है, सूर्यप्रज्ञप्ति मुख्यरूप से सूर्य के चार क्षेत्र की विचाररूप है तथा हीपत्तागर प्रज्ञप्ति मुख्यरूप से द्वीप और सागरों की प्ररूपणा करने रूप है नन्दीसूत्र में सूर्यप्रज्ञासि को उत्कालि " तओ पन्नत्तीओ कालेणं अहिज्जति" त्याहટીકાર્ય–આ ત્રણ પ્રજ્ઞપ્તિઓ-ચન્દ્રપ્રજ્ઞમિ. સૂર્યપ્રજ્ઞપ્તિ અને દ્વિપસાગર પ્રજ્ઞપ્તિ, પ્રથમ અને પશ્ચિમ ( છેલ્લા) કાળે અધ્યયન કરવા યોગ્ય છે જે કે વ્યાખ્યા પ્રજ્ઞપ્તિ અને જબૂદ્વીપ પ્રજ્ઞપ્તિને આ ત્રણ પ્રજ્ઞપ્તિઓમાં ઉમેરવાથી કુલ પાંચ પ્રજ્ઞપ્તિ થાય છે, પણ અહીં વિસ્થાનકને અધિકાર ચાલતું હોવાથી ત્રણ પ્રજ્ઞપ્તિઓને જ ઉલ્લેખ થયો છે. ચન્દ્રપ્રાપ્તિમાં ચન્દ્ર સંબંધી ચાર ક્ષેત્રનું મુખ્યત્વે પ્રતિપાદન થયું છે, સૂર્યપ્રજ્ઞપ્તિમાં સૂર્ય સંબંધી ચાર ક્ષેત્રનો વિચાર કરવામાં આવ્યું છે. દ્વીપસાગર પ્રજ્ઞપ્તિમાં મુખ્યત્વે દ્વીપ અને સાગરોની

Loading...

Page Navigation
1 ... 702 703 704 705 706