________________
सुधा ठोका स्था० ३ उ० १ सू० २२ कालधर्मनिरूपणम्
६६७
जम्बूद्वीपादौ मनुष्यक्षेत्रे तीर्थानि प्ररूपितानि, सम्पति तत्रैव त्रिस्थानोपयोगिनं कालं सूत्रत्रपञ्चदशकेन, तथा कालधर्माच सूत्रद्वात्रिंशकेनाहमूलम् -- जंबुद्दी दावे भरहेरवएसु वासेसु तीयाए उस्सप्पि - णीए सुसमाए समाए तिन्नि सागरोवमकोडाकोडीओ कालो होत्था १ । एवं ओलप्पिणीए, नवरं पण्णत्ते २ आगमिस्साए उस्सपिर्णा भविस्सइ ३ । एवं धायइसंडे पुरस्थिम ६ । पच्चत्थिमद्धे वि९ । एवं पुक्खरवरदीवद्धे, पुरस्थिमद्धे पच्चत्थिमद्धे वि ३ कालो भाणियन्त्रो १५ ।
जंबुद्दीवे दीवे भरवसु वालेसु तीयाए उस्सप्पिणीए सुसमसुसमाए समाए मणुया तिष्णि गाउयाई उई उच्चतेणं तिन्नि पलिओसाई परमाउं पालइत्था८ । एवं इसीसे ओसपिणीए २, आगमिस्साए उस्सप्पिणीए ३ । जंबुद्दीवे दोवे देवकुरु उत्तरकुरासु मणुया तिष्णि गाउयाई उड् उच्चतेणं, तिन्नि पलिओसाई परमाउं पालयंति ४ । एवं जाव पुक्खरवरदविद्धपच्चत्थिमद्धे २० | जंबुद्दीवे दीवे भरवसु वासेसु एगमेगाए ओसप्पिणी उस्सप्पिणीए तओ वंसा उप्पजिंसु वा उप्पज्जेति वा उपज्जिस्संति वा, तं जहा-अरहंतवंसे, चक्कत्रहिवसे, दसारवंसे २८ | एवं जाव पुक्खरवरदोबद्ध पच्चत्थिमद्धे २५, जंबुद्दीवे दी भरहेरवएसु वासेसु एगमेगाए ओसप्पिणी पूर्वार्ध में भरतादिकों के तीन सूत्र और पश्चिमार्ध में भी भरतादिकों के तीन सूत्र इस प्रकार से ये सब मिलकर १५ सूत्र होते हैं ॥ २१ ॥
ત્રણ સૂત્ર અને પશ્ચિમમાં આવેલા ભરતાદિકાના ત્રણ સૂત્રે, આ રીતે માં મળીને ૧૫ સૂત્રેા થઈ જાય છે, ૫ સુ. ૨૧ ॥