Book Title: Sthanang Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 648
________________ स्थाना - 3 छायायाणां दुष्प्रतिकारं श्रमणायुष्मन् । तद्यथा - भम्बापितुः १, भत्तुः २, धर्माचार्यस्य ३ | संमातरपि च खलु कोऽपि पुरुषः अम्वापितरं शतपाक सहस्रपाकैस्तैलैरभ्यज्य सुरभिणा गन्धाट्टकेन उद्वर्त्य त्रिभिरुदकैर्मज्जपित्वा सर्वालकारविभूषितं कृत्वा मनोज्ञं स्थालीपाकशुद्धम् अष्टादशव्यञ्जनाकुलं भोजनं भोजयित्वा यावज्जीवं पृष्टवतंसिकायां परिवहेत् तेनापि तस्य अम्बापितुर्दुष्प्रतिकारं भवति, अथ खलु स तम् अम्बापितरं केवलिप्रज्ञप्ते धर्मे आख्याय प्रज्ञाप्य मरूप्य स्थापयिता भवति तेनैव तस्याम्वापितुः सुप्रतिकारं भवति श्रमणायुष्मन् ? ।१। कोऽपि महाचैः दरिद्रं समुत्कर्षयेत्, ततः खलु स दरिद्रः समुत्कृष्टः [सन् ] पश्चात् पुरा च खलु विपुलभोगसमितिसमन्यागतथापि विहरेत्, ततःखलु स महाः अन्यदा कदाचित् दरिद्रीभूतः सन् तस्य दरिद्रस्यान्ति के हन्यमागच्छेत्, ततः खलु स दरिद्रस्तस्मै भत्रै सर्वस्वमपि ददत् तेनापि तस्य दुष्प्रतिकारं भवति । अथ खलु स व भर्त्तारं केवलिप्रज्ञप्ते धर्मे आख्याय प्रज्ञाप्य प्ररूप्य स्थापयिता भवति तेनैव तस्य भर्त्तुः सुप्रतिकारं भवति २ ६२८ htsपि तथारूपस्य श्रमणस्य वा माहनस्य वाऽन्तिके एकमपि आर्य धार्मिक सुवचनं श्रुत्वा निशम्य काळमासे कालं कृत्वाऽन्यतमेषु देवलोकेषु देवतया उपपनः, ततः खलु स देवस्तं धर्माचार्य दुर्भिक्षाद् देशात् सुभिक्षं देशं संहरेत्, कान्तात् वा निष्कान्तारं कुर्यात्, दीर्घकालिकेन वा रोगातङ्केन अभिभूतं सन्तं विमोचयेत्, तेनापि तस्य धर्माचार्यस्य दुष्प्रतिकारं भवति, अथ खलु स तं धर्माचार्य केवलज्ञप्तात्, धर्माद् भ्रष्टं सन्तं भूयोऽपि केवलिप्रज्ञप्ते धर्मे आख्याय मज्ञाप्य मरूप्य स्थापयिता भवति तेनैव तस्य धर्माचार्यस्य सुप्रतिकारं भवति । ३ । ।। सु० १४ ।। दन्त ! शादि देव मनुष्यलोक में क्यों आते है ? तो इसका उत्तर ऐसा है कि धर्माचार्यरूप होने से भगवान् समस्त जीवों का बहुत बडा उपकारक होते हैं इसलिये वे उनकी सेवादि करने के निमित्त से आते हैं । भगवान् धर्माचार्य अशक्य प्रत्युपकारवाले होते हैं सो अब इसी बात को सूत्रकार दृष्टान्तसहित प्रकट करते हुए तीन सूत्रों से कहते हैं - ' तिन्हं दुप्पडियारं समणाउसो' इत्यादि । પ્રશ્ન—હે ભગવન્ ! શક્રાદિ દેવા મનુષ્યલાકમાં શા માટે આવે છે ? ઉત્તર-પ્રોંચાય રૂપ હાવાથી અહુ ત ભગવાના સમસ્ત જીવાના ઘણા ઉપકારક હાય છે, તેથી તેમની સેવાદિ કરવાને માટે તેએ આવે છે. તેમના ઉપકારના મદલે વાળી શકાય તેમ નથી. તેથી તેમને અશકય પ્રત્યુપકારવાળા કહ્યાં છે. તેમના ઉપકારના ખદલે વાળી આપવાનુ... કામ કેટલું બધું અશકય છે તે સૂત્રકારે નીચેનાં સૂત્ર દ્વારા દૃષ્ટાંત સહિત પ્રકટ કર્યુ છે

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706