________________
१८४
स्थानाश माणुपुद्गलास्तेषां वर्गणा एका भवति । स्कन्धा अपि पुद्गला भवन्तीति ‘परमाणु' इति विशेषणमुपात्तम् । तथा-' एवं जाव' इति पदेन-' दुपएसियाणं ' खंबवाणं ति चउपंचछसत्तहनवदससंखिज्जासंखिज्जपएसियाणं' इति ग्राहाम् । द्विपदेशिकानां त्रि चतुः पञ्च पट् सप्ताष्टनवदशसंख्येयासंख्येयप्रदेशिकानां स्कन्धानाम्इतिन्छाया। द्विप्रदेशिकायसंख्येयप्रदेशिकान्तानां प्रत्येकमेकैका वर्गणेति । इयं द्रव्यतः पुद्गलानां वर्गणा प्रोक्ता ।
__ अथ क्षेत्रतस्तेषां वर्गणैकत्वमाह-एगा एगपएसोगाढाणं' इत्यादि । एकप्रदेशावगाढाना-एकप्रदेशे क्षेत्रत्यैकस्मिन्नवयवे अवगाहाः अवस्थिताः, एकपदेद्वितीय आदि प्रदेश नहीं होते हैं ऐसे निरंशपुद्धल का नाम परमाणु है ऐसे परमाणुरूप पुद्गलों की वर्गणा एक होती है, स्कन्धों के व्यवच्छेद के लिये यहाँ " परमाणु" ऐसा विशेषण रखा गया है तथा-"एवं जाव" इस पद से "दुपएसियाणं खंधाणं तिचउपंच छ सत्तष्ठ नव दस सवि. ज्जा पएसियाणं" इस पाठ का संग्रह हुआ है इसका भाव ऐसा है कि दो प्रदेशों वाले स्कन्ध से लेकर के असंख्यात प्रदेशवाले स्कन्धों तक के स्कन्धों की प्रत्येक की वर्गणा भी एक २ है यह द्रव्य की अपेक्षा लेकर पुद्गलों की वर्गणा कही गई है। __अब क्षेत्र की अपेक्षा से इनकी वर्गणा की एकता " एग्गा एमपएसोगाढाणं" इस पाठ द्वारा कही जा रही है-क्षेत्र के एक प्रदेश में
બે આદિ પ્રદેશ વિનાના નિરશ પુગલને પરમાણુ કહે છે. એવાં પરમાણુરૂપ પુદ્રની વહુ એક હોય છે. કાના વ્યવચ્છેદને માટે અહીં "५२मा " मे विशेषY रामपामा माव्यु छ. “ एव" जोव । पहना प्रयोग है.२॥ " दुपएसियाणं खधाणं ति चउपच छसत्तद्वनवदस स खिज्जापएसियाणं " मा पाइने १९ ४२वाभा माव्या छ. तनुं तात्पर्य मेछ બેથી લઈને અસ ખ્યાત પર્યન્તના પ્રદેશોવાળા જે સ્કન્ધ હોય છે, તે પ્રત્યેકની વર્ગણ પણ એક એક હોય છે. આ રીતે દ્રવ્યની અપેક્ષાએ પુદ્ગલોની વર્ગ ણાનું પ્રતિપાદન કરીને હવે સૂત્રકાર ક્ષેત્રની અપેક્ષાએ તેમને વર્ગમાં એકત્વનું પ્રતિપાદન કરે છે–
" एगा एगपएसोगाढाणं " त्याह,
ક્ષેત્રના એક પ્રદેશમાં–અવયવમાં–જેમની અવગાહના થાય છે એવાં એક પ્રદેશમાં રહેલાં પુલને એકપ્રદેશાવગાઢ પુલે કહે છે. એવાં એક પ્રદેશાવ.