________________
सुधा टीका स्था० १ उ १०५२ नरकादीनां घर्मणानिरूपणम् १५५ गाहण्याणं उक्कोसोगाहणयाणं अजहन्नुकोसोगाह्णयाणं, जह कोसट्टिया अजहन्नुको सहिझ्याणं, जहन्नगुणकालगाणं उक्कोसगुणकालगाणं अजहन्नुक्को सगुणकालगाणं । एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नुक्को सगुणलुक्खाणं पोग्गलाणं वग्गणा ॥ सू० ५२ ॥
छाया - एका नैरयिकाणां वर्गणा, एका असुरकुमाराणां वर्गगा, चतुर्विंशतिदंडको यावद् वैमानिकानां वर्गणा ॥ १ ॥
एका भवसिद्धिकानां वर्गणा, एका अभवसिद्धिकानां वर्गणा, एका भवसिद्धिनैरयिकाणां वर्गणा, एका अभवसिद्धिकानां नैरयिकाणां वर्गणा, एवं यावत् एका भवसिद्धिकानां वैमानिकानां वर्गणा, एका अभवसिद्धिकानां वैमानिकानां वर्गणा ||२||
एका सम्यग्दृष्टिकानां वर्गणा, एका मिथ्यादृष्टिकानां वर्गणा, एका सभ्यमिथ्यादृष्टिकाणां वर्गणा । एका सम्यग्दृष्टिकानां नैरयिकाणां वर्गणा, एका मिथ्याटिकार्ना नैरयिकाणां वर्गणा, एका सम्यग्मिथ्यादृष्टिकानां नैरविकाणां वर्गणा एवं यावत् स्वनितकुमाराणां वर्गणा । एका मिध्यादृष्टिकानां पृथिवीकायिकानां वर्गणा, एवं यावद् वनस्पतिकायिकानाम्। एका सम्यग्दृष्टिकानां द्वीन्द्रियाणां वर्गणा, एका मिध्यादृष्टिकानां द्वीन्द्रियाणां वर्गणा । एवं त्रीन्द्रियाणामपि चतुरिन्द्रियाणामपि । शेषा यथा नैरयिका यावत् एका सम्यग्मिथ्यादृष्टिकानां वैमानिकानां वर्गणा || ३ ||
एका कृष्णपाक्षिकाणां वर्गणा, एका शुलपाक्षिकाणां वर्गणा । एका कृष्णपाक्षिकाणां नैरयिकाणां वर्गणा, एका शुलपाक्षिकाणां नैरविकाणां वर्गणा । एवं चतुर्विशतिदण्डको भणितव्यः ॥ ४ ॥
एका कृष्णलेश्यानां वर्गणा, एका नीललेश्यानां वर्गणा, एवं यावत् शुक्रश्यानां वर्गणा । एका कृष्ण लेश्यानां नैरयिकानां वर्गणा यावत् कापीतश्यानां नैरयिकाणां वर्गणा । एवं यस्य यावत्योलेय्याः । भवन पतित्र्यन्तरपृथिव्यध्वनस्पतिकायिकानां च चतस्रो लेश्याः, तेजोवायुद्धीन्द्रियचतुरिन्द्रियाणां तिम्रोलेश्याः, पञ्चेन्द्रियतिर्यग्योनिकानां मनुष्याणां पत्र लेश्याः, ज्योतिषिकाणामेका तेजोलेश्या, वैमानिकानां विस्र उपरितनलेश्याः ॥ ५ ॥
एका कृश्णलेश्यानां भवसिद्धिकानां वर्गगा, पर पवपि लेश्या के पदे भणितव्ये | एका कृष्णलेश्यानां भवमिद्धिकानां नैरयिकाणां वर्गणा, एका कृष्णलेपानाम् अनवसिद्धिकानां नैरयिकाणां वर्गगा । एवं यस्य यावत्यो लेयाः स्य तावस्यो भणितव्या यावद् वैमानिकानाम् ॥ ६ ॥
,