Book Title: Sthanang Sutra Part 02
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 399
________________ १० स्थानकाध्ययने सामाचार्य वीरस्वप्नाः ७४९ - ४५० सूत्रे श्री स्थानाङ्ग सूत्र सानुवाद भाग २ दसविहा सामायारी पण्णत्ता, तंजहा - इच्छा १ मिच्छा २ तहक्कारो ३, आवस्सिता ४ य निसीहिता ५ । आपुच्छणा ६. य पडिपुच्छा ७, छंदणा ८ य निमंतणा ९ ॥ | १ || उवसंपता १० य काले, सामायारी भवे दसविधा उ ॥ सू० ७४९ ।। समणे भगवं महावीरे छउमत्थकालिताते अंतिमरातितंसि इमे दस महासुमिणे पासित्ताणं पडिबुद्धे तंजहाएगं च णं महाघोररूवदित्तधरं तालपिसायं सुमिणे पराजितं पासित्ताणं पडिबुद्धे १, एगं च णं महं सुक्किलपक्खगं पुसकोइलगं सुमिणे पासित्ताणं पडिबुद्धे २, गं चणं महं चित्तविचित्तपक्खगं पुसकोइलं सुविणे पासित्ताणं पडिबुद्धे ३, एगं च णं महं दामदुगं सव्वरयणामयं सुमिणे पासित्ताणं पडिबुद्धे ४ एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ताणं पडिबुद्धे ५, एगं च णं महं पउमसरं सव्वतो समंता कुसुमितं सुमिणे पासित्ताणं पडिबुद्धे ६, एगं च णं महासागरं उम्मीवीचीसहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ताणं पडिबुद्धे ७, एगं चणं महं दिणकरं तेयंसा जलंतं सुमिणे पासित्ताणं पडिबुद्धे ८, एगं च णं महं हरिवेरुलितवन्नामेणं नियतेणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता आवेढियपरिवेढियं सुमिणे पासित्ताणं पडिबुद्धे.९, एगं च णं महं मंदरे पव्वते मंदरचूलितीते उवरिं सीहासणवरगतमत्ताणं सुमिणे पासित्ताणं पडिबुद्धे १० । जं णं समणे भगवं महावीरे एगं महं घोररूवदित्तधरं तालपिसातं सुमिणे परातितं पासित्ताणं पडिबुद्धे, तं णं • समणेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलओ उग्घातिते १ । जंणं समणे भगवं महावीरे एगं महं सुक्किलपक्खगं जाव पडिबुद्धे, तं णं समणे भगवं महावीरे सुक्कज्झाणोवगते विहरइ २ । जंणं समणे भगवं महावीरे एगं महं चित्तविचित्तपक्खगं जाव पडिबुद्धे, तं णं समणे भगवं महावीरे ससमयपरसमयियं चित्तविचित्तं दुवालसंगं गणिपिडगं आघवेति पण्णवेति परूवेति दंसेति निदंसेति उवदंसेति तंजहा - आयारं जाव दिट्ठीवातं ३ । सम भगवं [महावीरे एगं] महं-दामदुगं सव्वरतणा जाव पडिबुद्धे तं नं समणे भगवं महावीरे दुविहं धम्मं • पण्णवेति, तंजहा - अगारधम्मं च अणगारधम्मं च ४ । जं समणे भगवं महावीरे एगं महं सेतं गोवग्गं सुमिणे जाव पडिबुद्धे, तं णं समणस्स भगवओ महावीरस्स चाउव्वण्णाइण्णे संघे तंजहा- - समणा, समणीओ, सावगा, साविगाओ ५ । जंणं समणे भगवं महावीरे एगं महं पउमसरं जाव पडिबुद्धे, तं णं समणे भगवं महावीरे चउव्विहे देवे पण्णवेति, तंजहा–भवणवासी, वाणमंतरे, जोतिसिते, वेमाणिते ६ । . समणे भगवं महावीरे एगं महं उम्मीवीची जाव पडिबुद्धे, तं णं समणेणं भगवता महावीरेणं अणातीते अणवदग्गे दीहमद्धे चाउरंते संसारकंतारे तिने ७ । समणे भगवं महावीरे एवं महं दिणकरं जाव पडिबुद्धे, तन्नं समणस्स भगवतो महावीरस्स अनंते अणुत्तरे 351

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484