Book Title: Sthanang Sutra Part 02
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 445
________________ परिशिष्ट सूत्रार्द्ध आबाहे दुब्मिखे भर दओघंसि वा महंतंसी । आभोगमणाभोगे, संवुडमस्संबुडे अहासुडुमे । आभोगे जाणतो, करेइ दोसं तहा अणाभोगे । आपुच्छणा उ कन्जे, गुरुणो तस्सम्मयस्स वा नियमा । आयरवमायारं, पंचविहं मुणइ जो अ आयरइ । आयरिय उवज्झार, घेरतवस्सीगिलाणसेहाणं । आयरिय उवज्झाए, धेर तवस्सी गिलाण सेहाणं । - - आयरियगिलाणाणं, मइला मला पुणो वि धोवंति । आयरियाईण भवा पच्छित्तभया न सेवा अकिच्वं । आयावणा य तिविहा, उक्कोसा मज्झिमा जहन्ना य । आपको जरमाई, राया सत्रायगा य उवसग्गे । आर्यक्षेत्रोत्पत्तौ सत्यामपि सत्कुलं न सुलभं स्यात् । आरे मारे नारे, तत्थे तमए य होइ बोद्धव्वे । आरोगसारियं माणुस्सत्तणं सच्चसारिओ धम्मो । आरंभो उद्दवओ, परिताऩकरो भवे समारंभो । आलोयंतो वच्चर, धूभाईणि कहेइ वा धम्मं । आलंबणहीणी पुण, निवड खलिओ आहे दुरुत्तारे । आसीददं तमोभूतमप्रज्ञातमलक्षणम्। आषाढबहुलपक्खे, भद्दवए कत्तिए अ पोसे य । आहच्च सवणं लद्धुं, सद्धा परमदुल्लहा । आहारोवहिदेहेसु, इच्छालोभो उ सज्जई । इति एस असंमाणा, खित्तो सम्माणओ भवे दित्तो । इमठति सुत्तउत्ता १, उदि नईओ २ गंणिय पंचेव । इय सत्तरी जहन्ना, असिई नउई वीसुत्तरसयं च । इस संदंसणसं भासणेहिं , भिन्नकहविरहजोगेहिं [दोषा भवन्तीति ] । इरियं न य सोहेई, पेहाईयं [जहोवइ] च संजमं काउं । इहपरलोगनिमित्तं, अवि तित्थगरत्तचरमदेहत्तं । इंतस्सऽणुगच्छणया ८ ठिवरस तह पज्जुवासणा भणिया ९ । ईदो जीवो सव्वोवलद्धिभोगपरमेसरत्तणओ । ईसाणस्सुत्तरिमा पासाया दाहिणा य सक्कस्स । उउवासा समतीता, कालातीता उ सा भवे सेज्जा । उक्तक्रमेण नक्षत्रैर्युज्यमानस्तु चन्द्रमाः । उक्खित्तमाइचरगा, भावजुया खलु अभिग्ग्हा होंति । उच्चारं पासवणं, भूमीए वोसिरित्तु उवडत्तो । उचिएकाले विहिणा, पत्तं जं फासियं तयं भणियं । उज्जुं रिडं ( रूजु ) सुयं, नाणमुज्जु सुयमस्स सोऽयमुज्जुसुओ । पृष्ठ ३४ ८० १३४ १११ १४२ ६६ ३३ ३५ ८० ३५४ २२६ १२६ उदयक्खयखओवसमोवसमा जं च कम्मुणो भणिया । उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ । उद्देसिय साहुमाई, ओमच्चय भिक्खवियरणं जं च । उद्धद्वाणं ठाणाइयं तु पडिमा व होति मासाई । उद्धरियसव्वसलो, भत्तपरित्राएँ धणियमाठतो । उप्पन्ननाणा जह नो अडंति चोत्तीसबुद्धाइसया जिनिंदा । उम्माओ खलु दुविहो, जक्खारसो व मोहणिज्जो य । उरलं थेवपदेसोवचियं पि महत्लगं जहा भिडं उवलंभव्यवहाराभावाओ तव्विसेसभावाओ । १६ उवसमसेढी एक्को, केवलिणो वि य तहेव सिद्धस्स । उवसमिए २ खइए वि य ९, १७ १९२ १५४ ११८ ११० ३३३ १९३ खयरवसम १८ उदय २१ पारिणामे य ३ । १३० उवसंपया य तिविहा, नाणे तह दंसणे चरिते य । ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः । एरचेव उ भावे, उवाडे जो परेण सह । एक्केक्को य दिसासुं, मज्झे निरओ भवेऽपइट्टाणो । एक्केक्को य सयविहो, सत्त नयसया हवंति एवं तु । एक्केण चैव तवओ, पूरिज्जइ पूयरण जोताओ । १४१ ३३ २२९ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकस्यापि ध्वनेर्वाच्यं सदा तनोपपद्यते । एकस्सा लोरता, जो आलोर पुणो वि अन्नस्स । एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश । एगनयमरणमिदं सुत्तं वच्चाहि मा हुमिच्छतं । erves गाई पयाई, जो पसरई उ सम्मत्ते । एगसमओ जहत्रं, उक्कोसेणं हवंति हम्मासा । गाई पंचते उवि मन्झं तु आइमणुपतिं । , " गाई सत्तते ठविठं मन्शं च आदिमणुपति । एगादओ परसा, न य जीवो न य परसहीणो वि एगिंदियादिभेदा, पडुच्च सेसिंदियाई जीवाणं । एगुणवन्त्रनिरया सेठी सीमंतगस्स पुव्वेणं । ४४ ११८ १४२ २०० ७६ २५२ ५३ १३१ १५ १५१ १६४ १७० श्री स्थानान सूत्र सानुवाद भाग २ सूत्रार्द्ध ', पृष्ठ ३९२ ७२ २९७ १६ २२० ६९ ६६ १० १७० १४९ १५० ३५५ ४१ ३५९ १२९ १६८ २७२ २२८ १७२ ३२९ ८५ २०७ ३५९ १४६ ६ ६ २०५ ७७ १२९ २० ५५ वीसवास उट्ठीवाओ दुवालसममंगं । एगो इत्थीगम्मो, तेणादिभवा व अलिववगारे [गृहस्थान] १५५ एत्थ पसिद्धी मोहणीयसायवेयणियकम्मउदयाओ । एत्थ य अणभिग्गहियं बीसहराई सवीलयं मासं । एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् । एतासु भृगुर्विचरती नागगजैरावतीषु वीथिषु चेत् । एतेसामत्रयरं रत्रो, अंतेतरं तु जो पविसे । ३४ ८५ एत्तो च्चिय पडिवक्खं, साहेज्जा निस्सिए विसेसो वा । 397 ३०१ ३९ १२४

Loading...

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484