Book Title: Sthanang Sutra Part 02
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 451
________________ परिशिष्ट श्री स्थानाङ्गसूत्र सानुवाद भाग २ ११४ ६६ २२० ६६ ८० ८८ सूत्रार्द्ध पृष्ठ सूत्रार्द्ध पृष्ठ राया आइच्चजसे, महाजसे अइबले अ बलभद्दे। २३७ | वृषभाख्या ४ पैत्रादिः ३ श्रवणादि ३ रिसहो य होइ पट्टो, वज्जं पुण खीलियं वियाणाहि । मध्यमे जरग्दवाख्या । ३०१ रूवंग दगुणं, उम्माओ अहव पित्तमुच्छाए। वेयावच्चकरो वा, सीसो वा देसहिडओ वा वि । लज्जाए गारवेण य, बहुस्सुयमएण वा वि दुच्चरियं ।। वेयावच्चं वावडभावो, इह धम्मसाहणणिमित्तं । लद्धवओगा भाविदियं तु लद्धि ति जो खओवसमो। ७६ वेयावच्चाईर्हि, पुव्वं आगंपइत्तु आयरिए । लहुया ल्हाईयजणणं, अष्पपरनियत्ति अज्जवं सोही। २२२ | वोसिरइ मत्तगे जइ तो, न पडिक्कमइ य मत्तगं जो उ। १५१ लाभमएण व मत्तो अहवा जेऊण दुज्जयं सत्तुं। स्वस्थानाद्यत् परं स्थानम् प्रमादस्य वशाद्गतः । १०१ लिंगपुलाओ अन्नं, निक्कारणओ करेइ सो लिंगं । सक्खं चिय संथारो, ण कज्जमाणो कडा त्ति मे जम्हा। २०४ लेवडमलेवडं वा, अमुगं दव्वं च अज्ज घेच्छामि । सक्तः शब्दे हरिणः स्पर्श नागो रसे च वारिचरः । लोगत्थनिबोहा वा, निगमा तेसु कुसलो भवो वाऽयं । १६९ | सक्कार १ ब्भुट्ठाणे २, सम्माणा ३ लोयाणुग्गहकारिसु, भूमीदेवेसु बहुफलं दाणं । सणअभिग्गहो तह य ४।। २०० व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । । १७२ सच्चित्तं जमचित्तं, साहूणऽट्ठा कीरए जं च। २९७ वज्जरिसहनारायं, पढमं बीयं च रिसभनारयं । ११४ | सज्जाइ तिहा गामो, स समूहो मुच्छणाण विष्णेओ। १७८ वत्थुपयासणसूरो, अइसयरयणाण सायरो जयइ। सज्झाया उव्वाओ, [श्रान्तः] गुरुकिच्चे सेसगे असंतम्मि । ३५५ वत्थे अप्पाणमि य, चउहा अणच्चावियं अवलियं च । १२२ सज्जेण लब्भई वित्ति, कयं च न विणस्सइ । वत्तण-संधण-गहणे, सुत्तत्थोभयगया उ एस त्ति ।। ३५५ सत्यपि च मानुषत्वे दुर्लभतरमार्यभूमिसम्भवनम् । ११० ववहरणं ववहरए, स तेण ववहीरते व सामन्नं । १७० सत्यं शोचं तपः शौचं शौचमिन्द्रियनिग्रहः । ववहारव ववहारं, आगममाई उ मुणइ पंचविहं । २२७ | सत्त य सुत्तनिबद्धा, कह न विरोहो? तओ गुरू आह। १७७ वायंणपडिसुणणाए, उवरसे सुत्तअत्थकहणाए । ३५४ | सत्तरस्स एकवीसाई, जोयणसयाई सो समुव्विद्धो। ३२४ वायु समुत्थितो नाभेः कण्ठशीर्षसमाहतः । १७६ सत्तर्मि च दसं पत्तो, आणुपुवीए जो नरो । वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः। सद्दाइईदियत्थोवओगदोसा न एसणं सोहे। वायुः समुत्थितो नाभेरुरोहत्कण्ठशिरोहतः। सदिति भणियंमि जम्हा, सव्वत्थाणुप्पवत्तए बुद्धी। वायुः समुत्थितो नाभेरुरोहदि समाहतः । | सदूपतानतिक्रान्तस्वस्वभावमिदं जगत् । विज्जाए मंतेण य चुनेण व जोइया अणप्पवसा । सप्त स्नानानि प्रोक्तानि स्वयमेव स्वयंभुवा । विज्जाणं परिवार्डि, पव्वे पव्वे करेंति आयरिया । सपडिक्कमणो धम्मो, पुरिसमस्स य वितहकरणंमि तुरियं, अन्नं अन्नं च गिण्ह आरभडा । . पच्छिमस्स य जिणस्स । विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रियः । सपरिग्गहेयराणं, सोहमीसाण पलिय १ साहीयं । २७६ विपुलाए अपरिभोगे, अत्तणओवासए व बेट्ठस्स । ६८ | सम्म १ चरित्ते २ पढमे, विरोधिलिङ्ग-सङ्ख्यादिभेदादिनस्वभावताम् । दसण १ नाणे य २ दाण ३ लाभे य ४। १५० विविहा व विसिट्ठा वा, समतृण-मणि-मुक्तेभ्यो यद्दानं दीयते सुपात्रेभ्यः । ३४७ किरिया विक्किरिय तीए जं भवं तमिह । १० | समनिद्धयाए बंधो, न होइ समलुक्खयाय वि न होइ। ३११ विसयग्गहणसमत्थं, उवगरणं इंदियंतरं तं पि । ७६ | सरीरे उवकरणे वा बाउसियत्तं दुहा समक्खायं। विषमाक्षरपादं वा पादैरसमं दशधर्मवत् । १७७ | सव्वगयं सम्मत्तं, सुए चरित्ते ण पज्जवा सव्वे । विषयव्याकुलचित्तो हितमहितं वा न वेति जन्तुरयम् । | सव्वत्थेहावाया निच्छयओ मोत्तुमाइ सामन्नं । विहिगहियं विहि भुत्तं, अइरेगं भत्तपाण भोत्तव्यं ।। | सव्वमिणं सामाइयं, छेदादिविसेसओ पुण विभिन्नं । वीर्यवन्तं सुतं सूते, ततोन्यूनाब्दयोः पुनः। | सव्वस्स उम्हसिद्ध, रसादिआहारपागजणगं च । वीरासणं तु सीहासणे व्व जह मुक्कजाणुग णिविट्ठो। १६ | सव्वस्स छकुण विर्गिचणा उ पुयपादहत्थलग्गस्स। ६९ वीसं क्सओ दप्पा, गणि-आयरिए य होइ एमेव । ७० | सव्वे वि उसभकूडा, उव्विद्धा अट्ठ जोयणा होति । २५१ १७६ १७२ - 403

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484