Book Title: Sthanang Sutra Part 02
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 446
________________ श्री स्थानाङ्ग सूत्र सानुवाद भाग २ परिशिष्ट पृष्ठ ३५० सूत्रार्द्ध सूत्रार्द्ध पृष्ठ. एमेव कसायंमि[वि], पंचविहो चेव होइ कुसीलो उ। ८० किविणेसु दुम्मणेसु य, अबंधवायंकिजुगियंगेसु। एमेव दसणतवे, सावं पुण देइ ऊ चरित्तमि । किं एस उग्गदंडो, मिउदंडो व त्ति एवमणुमाणे। एयंमि पूइयंमि, नत्थि तयं जं न पूइयं होइ । भुवणे वि ५६ | किं कयं किं वा सेस, किं करणिज्ज तवं च न करेमि? । १२० एयं पच्चक्खाणं, नियंटियं धीरपुरिसपन्नत्तं । ३४९ किंथ तयं पम्हटुं, जंथ तया भो जयंतपवरंमि । एयं पुण एवं खलु, अन्नाण-पमायदोसओ नेयं । १११ । | किंचिदकाले वि फलं, पाइज्जइ पच्चए य कालेणं । एवमेक्कक्कियं भिक्खं, छुभेज्जेक्कक्कसत्तए। १६३ | कुतस्तस्यास्तु राज्य श्रीः कुतस्तस्य मृगेक्षणाः । एवोग्गहप्पवेसे, निसीहिया तह निसिद्धजोगस्स । ३५४ | कुंभो भावाणन्नो, जइ तो भावो अहऽन्नहाऽभावो । एवं च कओ कम्माण, वेयणं सुकयदुक्कयाणं ति? २०७ | केई सुरूव विरूवा, खुज्जा मडहा य बाहिरप्पाया । एवं जहसद्दत्थो, संतो भूओ तयऽनहाऽभूओ। १७२ केलासभवणा एए, गुज्झगा आगया महि। . एसा य असइदोसासेवणओ धम्मवज्जचित्ताणं । केवलमेगं सुद्धं, सगलमसाहारणं अणंतं च । ओदइय खओवसमिए, परिणामिक्केको गइचउक्के वि । केवलं गहरीभूते महाभूतविवर्जिते । ओमो चोइज्जतो, दुपहियाईसु संपसारेइ। .. को जाणइ कि साहू, देवो वा तो न वंदणिज्जो त्ति... २०६ ओयण वंजण पाणग आयामुसिणोदगं च कुम्मासा । कोधाइ संपराओ, तेण जओ संपरीइ संसारं । ५९ ओहार-मगराईया, घोरा तत्थ उ सावया । ३३ कोसपमाणा भवणा, चउवावीपरिगया य पासाया । २५० औदारिकप्रयोक्ता प्रथमाष्टसमययोरसाविष्टः । कंतारे दुब्भिक्खे, अंगुट्ठ-मुट्टिगंठी-घरसेउस्सास-थिबुग-जोइक्खे । आयके वा महया [महतीत्यर्थः] समुप्पन्ने । अंते केवलमुत्तमजइसामित्तावसाणलाभाओ। कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोग-शोकहते। अंतेउरं च तिविहं, जुन्नं नवयं च कन्नगाणं च । ___३९ खरउ त्ति कहं जाणसि? देहागारा कर्हिति से हंदि । कच्छुल्लयाए घोडीए, जाओ जो गद्दहेण छूढेण । ३४१ खामिय वोसमियाई, अहिगरणाई तु जे उदीरेंति । कज्जे गच्छंतस्स उ, गुरुनिइसेण सुत्तनीईए । खिप्पमचिरेण ३ तं चिय, . कज्ज करणायत्तं, जीहा य सरस्स ता असंखेज्जा । १७७ सरूवओ जं अनिस्सियमलिंगं ।। १२४ कमि समुप्पन्ने, सुयकेवलिणा विसिट्ठलद्धीए । खेल सिंघाणं वा, अप्पडिलेहापमज्जिउ तह य। कम्मविगारो कम्मणमट्ठविहविचित्तकम्मनिष्फन्नं । . खंती य मद्दवज्जव, मुत्ती तवसंजमे य बोद्धव्वें। कम्माई नूणं घणचिक्कणाई गरुयाई वज्जसाराई । गच्छम्मि उ निम्माया, धीरा जाहे य गहियपरमत्था । १४३ कम्मोवक्कामिज्जइ, अपत्तकालं पि जइ तओ पत्ता । गच्छो वाब्छाभ्यस्तो, वाड्छयुतो गच्छसगुणः कार्यः । ३४८ कदुः सरीसृपाणां सुलसा माता तु नागजातीनाम् । गन्धर्वनगरं स्निग्धं सप्राकारं सतोरणम् । ' कप्पस्स य निज्जुर्ति, ववहारस्सेव परमनिउणस्स। गमणागमण विहारे, सुत्ते वा सुमिणदसणे राओ। कप्पाकप्पे परिनिट्ठियस्स ठाणेसु पंचसु ठियस्स । गुणवंत जतो वणिया, पूइंतऽन्ने विसनया तंमि । कप्पासियस्स असई, वागयपट्टो य कोसियारो य । गुरुउग्गहादठाणं, पप्फोडण रेणुगुंडिए चेव। . कपिलं सस्यघाताय माब्जिष्ठं हरणं गवाम् । २३२ गुरुणाऽभिहिओ जइ ते, पढमपएसो न संमओ जीवो। २०५ करगोफणधणुपायाइएहि उच्छुहइ पत्थराईए। गुरुदाणसेसभोयणसेवणयाए उ सोहियं जाण । कलमोयणो उ पयसा, परिहाणी जाल कोद्दवुब्भज्जी। १९३ गुरुपरिवारो गच्छो, तत्थ वसंताण निज्जरा विउला। कह सो जयउ अगीओ, कह वा कुणउ अगीयनिस्साए । १०६ गुरुयं लहुयं उभयं, णोभयमिति वावहारियनयस्स। काऊण मासकप्पं, तत्थेव ठियाण तीते [तीत] गोदुह उक्कुड पलियंकमेस तिविहा य मज्झिमा होइ। १७ काम सयं न कुव्वइ, जाणतो पुण तहवि तग्गाही। २७४ | गोयम १ समुद्द २ सागर ३, कायव्वा पुण भत्ती, बहुमाणो तहय वनवाओ य। २०१ गंभीरे ४ चेव होइ थिमिए ५ य । ३६८ . कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । २५७ | चउगइ ४ चउक्कसाया ४, कालक्कमेण पत्तं, संवच्छरमाइणा उ जं जंमि । लिंगतियं ३ लेस छक्क ६ अन्नाणं १ . १५० किइकम्मस्स विसोहि, पउंजए जो अहीणमइरित्तं । १०० | चउत्थी य बला नाम, जं नरो दसमस्सिओ। ३८३ 398 ३५४ २२९ २३२ ३५४ १४० २०

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484