Book Title: Sthanang Sutra Part 02
Author(s): Jayanandvijay
Publisher: Guru Ramchandra Prakashan Samiti
View full book text
________________
परिशिष्ट
सूत्रा
चउनाण ४ ऽन्नाणतियं ३,
दंसणतिय २ पंच दाणलद्धीओ ५ । चरंगुलो मणी पुण, तस्सद्धं चेव होइ वित्थिन्नो । चडवीस मुहुत्ता १, सत्त अहोरत्त २ तह य पन्नरस ३ । चक्क छत्तं दंडो, तिन्नि वि एयाई वामतुल्लाई । चत्तारि जोयणसए, चउवीसेवित्थडो उ मज्झमि । चम्पट्ठि दंत-ह-रोम - सिंग- अमिलाइछगण-गोमुत्ते । चरि देसि दुविहा [देशे द्विविधा दोषा इत्यर्थः], एसणदोसा व इत्थिदोसा य । चित्तभ्रान्तिर्जायते मद्यपान्नाच्चित्ते भ्रान्ते पापचर्यामुपैति । चित्तरत्नमसङक्लिष्टमान्तरं धनमुच्यते । चिविचिविसदो पुत्रो, सामार सूलिसूलि धन्नो उ चिंधाई कलंबझए, सूलस वडे तहय होइ खट्टंगे । चोइसपुच्ची जिणकप्पिएस, पढमंमि चैव संघपणे । चोइसवासस्स तहा, आसीविसभावणं जिणा बिंति । चंपा महुरा वाणारसी य सावत्थिमेव साकेयं । छक्कायविराहणया, आवडणं विसमखाणुकंटेसु । छक्कायाण विराहण, संजम आयाइ कंटगाईया | छड़ी उ हायणी नाम जं नरो दसमस्सिओ ।
1
छत्तीसुच्चा पणुवीसवित्थडा, दुगुणमायताययणा । छप्परमा तिरियकर, नव खोडा तिमि तिथि अंतरिया । छेलिय मुहबाइते, जंप व तहा जहा परो हसइ । जर अव्मत्वेन परं कारणजार करेन्ज से कोई । जड़ तवसा वोदाणं, संजम ओऽणासवो त्ति ते कह गु । न वि व निग्गयभावो, तहा वि रक्खिन्नई स अमेहिं । ज वि व पिवीलिंगाइ, दीसंति पवज्जोइउज्जोए ।
विहु फागदव्वं, कुंथू पणगा तहा वि दुष्पस्सा । नहधम्मस्सऽसमत्थे, जुन्ना तद्देसणं पि साहूणं । जन्मान्तरफलं पुण्यं तपोदान समुद्भवम् । जम्हा विणया कम्म अविहं चाउरंतमोक्खाए । 'जलदोण १ मद्धभारं २, समुहाई
समुस्सिओ व जो नव उ । जह एसो मत्तुल्लो, न दाही गुरुगमेव पच्छित्तं । जह जलमवगाहंतो, बहुचेलो वि सिरवेढियकडिल्लो । जह जह बहुस्सुओ संमओ य सीसगणसंपरिवुडो य । जहवा दीहा रज्जू, डज्झइ कालेण पुंजिया खिप्पं । जहिं नत्थि सारणा वारणा य पडिचोयणा य गच्छम्मि । जाई - कुलसंपन्नो, पायमकिच्चं न सेवई किंचि । ई-कुल-गण-कम्मे, सिप्पे आजीवणा उ पंचविहा
पृष्ठ
सूत्रार्द्ध
जायमेत्तस्स जंतुस्स जा सा पढमिया दसा ।
"
जावइया वयणपहा, तावइया चेव हुति नयवाया । जिणवणं सिद्धं चेव, भन्नए कत्थई उदाहरणं । जियरागदोसमोहा, सव्वनू तियसनाहकयपूया । जे भिक्खू य सचेले, ठाणनिसीयण तुयट्टणं वावि । जेज्जेण अकज्जं, सज्जं अज्जाघरे कयं अज्ज । जेट्ठो वच्चइ मूलेण, सावणी ( वच्चर) धणिट्ठाहिं । जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खिज्जा । १५४ जेणऽन्नइया दिट्ठ, सोहीकरणं परस्स कीरतं ।
११९
११९
२३३
२५९
३४९
२०
३२०
३४
१४१
३८३
२५२
१२२
१४१
३५३
१४५
७०
१५०
१८४
१४५
१८४
३२४
८४
३६
३६
२
८५
१२६
श्री स्थानाङ्ग सूत्र सानुवाद भाग २
११५
१८६
१६१
२२७
२५
जो अथिकायधम्मं सुयधम्मं खलु चरित्तधम्मं च । जो उत्तमेहिं मग्गो पहओ सो दुक्करो न सेसाणं । जो जिणदि भावे,
,
"
विहे [द्रव्यादिभिः] सद्दहाइ सयमेव । जो देइ उवस्सयं, जइवराण तवनियमजोगजुत्ताणं । जंबू, विही सो चेव होइ एएसिं । जो मुद्धा - अभिसितो, पंचहिं सहिओ य भुंजए रज्जं । जो सविसवावारो, सो उवओगो स चेगकालम | जो सुत्तमहिज्जतो, सुरण ओगाहई उ सम्मत्तं । जोयणसहस्समहियं, ओहय [आहे ] एर्गिदिए तरुगणेसु । जं फिर बडलाईणं, दीसह सेसंदिओवलंभो वि ।
कुण भावसलं, अणुद्धियं उत्तमट्टकालंमि । जं जत्थ नभोदेसे, अत्थुव्वइ जत्थ जत्थ समयमि । जं जस्स उपच्छितं, आयरियपरंपराए अविरुद्धं । जं जहमोल्लं रमणं तं जागह रयणवाणिओ निठणं । जं जं सनं भास, तं तं चिय समभिरोहए जम्हा ।
1
जं तं निव्वाघायं, तं एगं उन्नियं ति नायव्वं । बहु बहुवि १ खिप्पा ३,
जं सामन्नविसेसे, परोप्परं वत्थुओ य सो भिन्ने । जं सामि काल-कारण- विसय परोक्खत्तणेहिं तुप्लाई । जंगमजायं जंगिय, तं पुण विगलिंदियं च पचिंदी । २९१ जंबूओ पन्नासं दिसि विदिसिं गंतु पढम वणसंडं । जंमण विणीय उज्झा, सावत्थी पंच हत्थिणपुरम्मि । ठाण - निसीय- तुयट्टण-उच्चाराईण गहण निक्खेवे । गाई माणाई, सामनोभयविसेसनाणाई । तइओ त्ति कहं जाणसि ? दिट्ठा णीया सि तेहि मे वृत्तं । तयं च दसं पत्तो, आणुपुब्वौए जो नरो । तण्डुण्डभावियस्सा [सुकुमाराचार्यस्य ]
३२९ २९८
पडिच्छमाणस्स [बहिस्तात् ] मुच्छमाईया ।
पृष्ठ
३८२
१६८
३४२
५५
४४
१३९
९३
७०
५०
३६०
२७
३५८
८५
२५२
३७
७७
३५९ ९
७७
२२० २०४
५०
४९
१७१
८२
ऽणिस्सिय ४ निच्छिय ५ धुवे ६ यर १२ विभिन्ना । १२४
१६९
९८
८१
२५०
३१९
८३
१६८
१३९
३८३
399
६८

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484