Book Title: Sramana 2011 04
Author(s): Sundarshanlal Jain, Shreeprakash Pandey
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 21
________________ अंक २ / अप्रैल-जून २०११ (ख) वर्धमानकभङ्गे च रुचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ।। हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् । न नाशेन विना शोको नोत्पादेन विना सुखम् || स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता, १० : श्रमण, वर्ष ६२, मीमांसाश्लोकवार्तिक, पृ० ६१९ ६. द्रव्यं हि नित्यमाकृतिरनित्या । सुवर्णः कदाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुतमृद्य स्वस्तिकाः क्रियन्ते, पुनरावृत्तः सुवर्णपिण्डः पुनरपरया आकृत्या युक्तः खदिराठारसदृशे कुण्डले भवतः । आकृतिरन्या अन्या च भवति, द्रव्यं पुनस्तदेव, आकृत्युपमर्देन द्रव्यमेवावशिष्यते । (पातं. महाभाष्य, १.१.१; योगभाष्य, ४.१३) ७. दर्शन दिग्दर्शन, पृ० ४९१-४९६ ८. चौदह वस्तुएँ अव्याकृत हैं।, माध्यमिकवृत्ति, पृ० ४४६ दस वस्तुएँ अव्याकृत हैं।, मज्झिमनिकाय, २.२३ ९. जैन तर्कवार्तिक, प्रस्तावना, पृ० १४- २४ १०. अज्ञानं तु सदसदभ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति । वेदान्तसार, पृ० १४ ११. ऋग्वेद नासदीय सूक्त। १२. श्वे० उपनिषद्, ३.२० १३. श्वे. उपनिषद्, १.८ १४. विशेष के लिए देखें- जैनदर्शन, प्रो० महेन्द्र कुमार न्यायाचार्य, पृ० ५९७-६०९ १५. अथात्मनः कर्तृत्वादेकस्मिन् काले कर्मत्वासंभवेनाप्रत्यक्षत्वम् । तत्र लक्षणभेदेन तदुपपत्तेः। तथाहि - ज्ञानचिकीर्षाधारत्वस्य कर्तृलक्षणस्योपपत्तेः कर्तृत्वम् । तदैव च क्रियया व्याप्यत्वोपलब्धेः कर्मत्वं चेति न दोषः । लक्षणतन्त्रत्वाद् वस्तुव्यवस्थायाः। (प्रश. व्यो., पृ० ३९२ ) १६. सांख्यकारिका, ३ १७. तर्कसंग्रह, पृ० ४-६ १८. प्रमाणसंग्रह, पृ० १०३, अष्टशती (अष्टसहस्त्री, पृ० २०६ )

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120