________________
अंक २ / अप्रैल-जून २०११
(ख) वर्धमानकभङ्गे च रुचकः क्रियते यदा । तदा पूर्वार्थिनः शोकः प्रीतिश्चाप्युत्तरार्थिनः ।। हेमार्थिनस्तु माध्यस्थ्यं तस्माद्वस्तु त्रयात्मकम् । न नाशेन विना शोको नोत्पादेन विना सुखम् || स्थित्या विना न माध्यस्थ्यं तेन सामान्यनित्यता,
१० : श्रमण,
वर्ष
६२,
मीमांसाश्लोकवार्तिक, पृ० ६१९ ६. द्रव्यं हि नित्यमाकृतिरनित्या । सुवर्णः कदाचिदाकृत्या युक्तं पिण्डो भवति, पिण्डाकृतिमुपमृद्य रुचकाः क्रियन्ते, रुचकाकृतिमुपमृद्य कटकाः क्रियन्ते, कटकाकृतिमुतमृद्य स्वस्तिकाः क्रियन्ते, पुनरावृत्तः सुवर्णपिण्डः पुनरपरया आकृत्या युक्तः खदिराठारसदृशे कुण्डले भवतः । आकृतिरन्या अन्या च भवति, द्रव्यं पुनस्तदेव, आकृत्युपमर्देन द्रव्यमेवावशिष्यते । (पातं. महाभाष्य, १.१.१; योगभाष्य, ४.१३)
७. दर्शन दिग्दर्शन, पृ० ४९१-४९६
८. चौदह वस्तुएँ अव्याकृत हैं।, माध्यमिकवृत्ति, पृ० ४४६
दस वस्तुएँ अव्याकृत हैं।, मज्झिमनिकाय, २.२३
९.
जैन तर्कवार्तिक, प्रस्तावना, पृ० १४- २४
१०. अज्ञानं तु सदसदभ्यामनिर्वचनीयं त्रिगुणात्मकं ज्ञानविरोधि भावरूपं यत्किञ्चिदिति । वेदान्तसार, पृ० १४
११. ऋग्वेद नासदीय सूक्त।
१२. श्वे० उपनिषद्, ३.२०
१३. श्वे. उपनिषद्, १.८
१४. विशेष के लिए देखें- जैनदर्शन, प्रो० महेन्द्र कुमार न्यायाचार्य, पृ० ५९७-६०९
१५. अथात्मनः कर्तृत्वादेकस्मिन् काले कर्मत्वासंभवेनाप्रत्यक्षत्वम् । तत्र लक्षणभेदेन तदुपपत्तेः। तथाहि - ज्ञानचिकीर्षाधारत्वस्य कर्तृलक्षणस्योपपत्तेः कर्तृत्वम् । तदैव च क्रियया व्याप्यत्वोपलब्धेः कर्मत्वं चेति न दोषः । लक्षणतन्त्रत्वाद् वस्तुव्यवस्थायाः। (प्रश. व्यो., पृ० ३९२ )
१६. सांख्यकारिका, ३
१७. तर्कसंग्रह, पृ० ४-६
१८. प्रमाणसंग्रह, पृ० १०३, अष्टशती (अष्टसहस्त्री, पृ० २०६ )