Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
२८८
दीघनिकाये सीलक्खन्धवग्गटीका
(५.३४०-३४०)
पारिसज्जा, ते पन केति आह "सेसा आणत्तिकरा"ति, यथावुत्तआनुयन्तखत्तियादी हि अवसेसा रञो आणाकराति अत्थो। सतिपि देय्यधम्मे आनुभावसम्पत्तिया, परिवारसम्पत्तिया च अभावे तादिसं दातुं न सक्का, वुड्डकाले च तादिसानम्पि राजूनं तदुभयं हायतेवाति आह "महल्लककाले...पे०... न सक्का"ति । अनुमतियाति अनुजाननेन, पक्खाति सपक्खा यज्ञस्स अङ्गभूता । परिक्खरोन्तीति परिक्खारा, सम्भारा । इमे तस्स यञस्स अङ्गभूता परिवारा विय होन्तीति आह "परिवारा भवन्तीति ।
अट्ठपरिक्खारवण्णना
३४०. यससाति आनुभावेन, तेनाह "आणाठपनसमत्थताया"ति । सद्दहतीति “दाता दानस्स फलं पच्चनुभोती"ति पत्तियायति । दाने सूरोति दानसूरो देय्यधम्मे ईसकम्पि सङ्गं अकत्वा मुत्तचागो। स्वायमत्थो कम्मस्सकताणस्स तिक्खविसदभावेन वेदितब्बो, तेनाह "न सद्धामत्तकेनेवा"तिआदि । यस्स हि कम्मस्सकता पच्चक्खतो विय उपट्ठाति, सो एवं वुत्तो। यं दानं देतीति यं देय्यधम्मं परस्स देति । तस्स पति हुत्वाति तब्बिसयं लोभं सुट्ठ अभिभवन्तो तस्स अधिपति हुत्वा देति अनधिभवनीयत्ता । “न दासो, न सहायोति वत्वा तदुभयं अन्वयतो, ब्यतिरेकतो च दस्सेतुं “यो ही"तिआदि वुत्तं । दासो हुत्वा देति तण्हाय दानस्स दासब्यतं उपगतत्ता। सहायो हुत्वा देति तस्स पियभावानिस्सज्जनतो । सामी हुत्वा देति तत्थ तण्हादासब्यतो अत्तानं मोचेत्वा अभिभुय्य पवत्तनतो । सामिपरिभोगसदिसा हेतस्सायं पवत्ततीति ।
समितपापा समणा, बाहितपापा ब्राह्मणा उक्कट्ठनिद्देसेन, पब्बज्जामत्तसमणा जातिमत्तब्राह्मणा पन कपणादिग्गहणेनेवेत्थ गहिताति अधिप्पायो । दुग्गताति दुक्करजीविकं उपगता कसिरवुत्तिका, तेनाह "दलिद्दमनुस्सा"ति । अधिकाति अद्धानमग्गगामिनो । वणिब्बकाति दायकानं गुणकित्तनवसेन, कम्मफलकित्तनमुखेन च याचनका सेय्यथापि नग्गचरियादयो, तेनाह "इ8 दिन"न्तिआदि । “पसतमत्त"न्ति वीहितण्डुलादिवसेन वुत्तं, "सरावमत्त"न्ति यागुभत्तादिवसेन । ओपानं वुच्चति ओगाहेत्वा पातब्बतो नदितळाकादीनं सब्बसाधारणतित्थं ओपानं विय भूतोति ओपानभूतो, तेनाह "उदपानभूतो"तिआदि । सुतमेव सुतजातन्ति जात-सद्दस्स अनत्थन्तरवाचकतमाह यथा “कोसजात"न्ति ।
अतीतादिअत्थचिन्तनसमत्थता नामस्स रञो अनुमानवसेन, इतिकत्तब्बतावसेन च
288
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444