Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 357
________________ ३३२ दीघनिकाये सीलक्खन्धवग्गटीका (९.४१८-४२०-४१८-४२०) SE वुच्चमानम्पि नासि । तेन वुत्तं "भगवता वुच्चमानम्पि तं नानत्तं अजानन्तो"ति । सञ्जा नामायं नानारम्मणा नानाक्खणे उप्पज्जति, वेति चाति सजाय उप्पादनिरोधं पस्सन्तोपि सञ्जामयं सञ्जाभूतं अत्तानं परिकप्पेत्वा यथावुत्तघनविनिब्भोगाभावतो निच्चमेव कत्वा मञति दिट्ठिमञ्जनाय । तथाभूतस्स च तस्स सण्हसुखुमपरमगम्भीरधम्मता न आयतेवाति वुत्तं "दुज्जानं खो"तिआदि । दिट्ठिआदीसु “एवमेत"न्ति दस्सनं अभिनिविसनं दिट्ठि। तस्सा एव पुब्बभागभूतं "एवमेत"न्ति निज्झानवसेन खमनं खन्ति । तथा रोचनं रुचि। “अञथा"तिआदि तेसं दिट्ठिआदीनं विभजित्वा दस्सनं । तत्थ अञथाति यथा अरियविनये अन्तद्वयं अनुपग्गम्म मज्झिमा पटिपदावसेन दस्सनं होति, ततो अञथायेव । अञ्जदेवाति यं परमत्थतो विज्जति खन्धायतनादि, तस्स च अनिच्चतादि, ततो अञदेव परमत्थतो अविज्जमानं अत्तानं सस्सतादि ते खमति चेव रुच्चति च। आयुञ्जनं अनुयुञ्जनं आयोगो, तेनाह "युत्तपयुत्तता"ति । पटिपत्तियाति परमत्तचिन्तनादिपरिब्बाजकपटिपत्तिया । दुजानमेतं धम्मतं त्वं “अयं परमत्थो, अयं सम्मुती"ति इमस्स विभागस्स दुब्बिभागत्ता । “यदि एतं दुज्जानं, तं ताव तिठ्ठतु, इमं पनत्थं भगवन्तं पुच्छिस्सामी"ति चिन्तेत्वा यथा पटिपज्जि, तं दस्सेतुं “अथ परिब्बाजको"तिआदि वुत्तं । अञो वा सञतोति सासभावतो अञो सभावो वा अत्ता होतूति अत्थो । अस्साति अत्तनो। लोकीयति दिस्सति एत्थ पुञपापं, तब्बिपाको चाति लोको, अत्ता । सो हिस्स कारको, वेदको चाति इच्छितो । दिट्ठिगतन्ति “सस्सतो अत्ता च लोको चा"तिआदि (दी० नि० १.३१; उदा० ५५) नयप्पवत्तं दिट्ठिगतं। न हेस दिट्ठाभिनिवेसो दिट्ठधम्मिकादिअत्थनिस्सितो तदसंवत्तनतो। यो हि तदावहो, सो तंनिस्सितोति वत्तब्बतं लभेय्य यथा तं पुजाणसम्भारो। एतेनेव तस्स न धम्मनिस्सिततापि संवण्णिता दट्ठब्बा । आदिब्रह्मचरियस्साति आदिब्रह्मचरियं, तदेव आदिब्रह्मचरियकं यथा “विनयो एव वेनयिको"ति, (पारा० अट्ठ० २१) तेनाह "सिक्खत्तयसङ्घातस्सा"तिआदि । दिट्ठाभिनिवेसस्स संसारवट्टे निब्बिदाविरागनिरोधुपसमासंवत्तनं वट्टन्तोगधत्ता, तस्स वट्टसम्बन्धनतो च। तथा अभिभासम्बोधनिब्बानासंवत्तनञ्च दट्ठब् । अभिजाननायाति आतपरिआवसेन अभिजाननत्थाय । सम्बज्झनत्थायाति तीरणपहानपरिञावसेन सम्बोधनत्थायाति वदन्ति । अभिजाननायाति अभिज्ञापञ्जावसेन जाननाय, तं पन वट्टस्स 332 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444