Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 380
________________ (१३.५२१-२-५२४) मग्गामग्गकथावण्णना ३५५ सहवत्तनको। तस्स भावो सहब्यताति आह “सहभावाया''तिआदि । सहभावोति च सलोकता, समीपता वा वेदितब्बा, तेनाह "एकट्ठाने पातुभावाया"ति। सकमेव आचरियवादन्ति अत्तनो आचरियेन पोक्खरसातिना कथितमेव आचरियवादं। थोमेत्वा पग्गण्हित्वा “अयमेव उजुमग्गो अयमञ्जसायनोति पसंसित्वा उक्कंसित्वा । भारद्वाजोपि सकमेवाति भारद्वाजोपि माणवो अत्तनो आचरियेन तारुक्खेन कथितमेव आचरियवाद थोमेत्वा पग्गण्हित्वा विचरतीति योजना । तेन वुत्तन्ति तेन यथा तथा वा अभिनिविठ्ठभावेन वुत्तं पाळियं । ५२१-२. अनिय्यानिका वाति अप्पाटिहारियाव अञमञस्स वादे दोसं दस्सेत्वा अविपरीतत्थदस्सनत्थं उत्तररहिता एव । अञमञस्स वादस्स आदितो विरुद्धग्गहणं विग्गहो, स्वेव विवदनवसेन अपरापरं उप्पन्नो विवादोति आह "पुब्बुप्पत्तिको विग्गहो अपरभागे विवादो'ति । दुविधोपि एसो विग्गहो, विवादोति द्विधा वुत्तोपि विरोधो । नानाआचरियानं वादतोति नानारुचिकानं आचरियानं वादभावतो । नानावादो नानाविधो वादोति कत्वा । ५२३. एकस्सापीति तुम्हेसु द्वीसु एकस्सापि । एकस्मिन्ति सकवादपरवादेसु एकस्मिम्पि । संसयो नत्थीति “मग्गो नु खो, न मग्गो नु खो"ति संसयो विचिकिच्छा नत्थि । अञ्जसायनभावे पन संसयो। तेनाह “एस किरा''तिआदि | भगवा पन यदि सब्बत्थ मग्गसचिनो, एवं सति "किस्मिं वो विग्गहो"ति पुच्छति । ५२४. “इच्छितट्टानं उजुकं मग्गति उपगच्छति एतेनाति मग्गो, उजुमग्गो । तदञो अमग्गो"ति वुत्तो वायमत्थो । सब्बे तेति सब्बेपि ते नानाआचरियेहि वुत्तमग्गा | ये पाळियं “अद्धरिया ब्राह्मणा"तिआदिना वुत्ता। अद्धरो नाम यज्ञविसेसो, तदुपयोगिभावतो “अद्धरिया" त्वेव वुच्चन्ति यजूनि, तानि सज्झायन्तीति अद्धरिया, यजुब्बेदिनो। ये च तित्तिरिइसिना कते मन्ते सज्झायन्ति, ते तित्तिरिया, यजुब्बेदिनो एव । यजब्बेदसाखा हेसा, यदिदं तित्तिरं । छन्दो वुच्चति विसेसतो सामवेदो, तं सरेन कायन्तीति छन्दोका, सामवेदिनो । “छन्दोगा"तिपि पठन्ति, सो एवत्थो । बहवो इरयो एत्थाति बव्हारि, इरुब्बेदो । तं अधीयन्तीति बव्हारिज्झा। 355 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444