Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
गाथानुक्कमणिका
चित्तीकतं महग्घञ्च-१३
अच्ची यथा वातवेगेन खित्ता-१७४ अनेकभेदासुपि लोकधातुसु-९८ अनेकसाखञ्च सहस्समण्डलं-९१ अरछे रुक्खमूले वा-२ असङ्ख्येय्यानि नामानि-५९, ३५७
ठपिता येन मरियादा-२६६
आप
आदिच्चकुलसम्भूतो-२६६
इमे धम्मे सम्मसतो-१६५
तथञ्चधातायतनादिलक्खणं- ९७ तथानि सच्चानि समन्तचक्खुना - ९७ तस्स पुत्तो मघदेवो - २६७ तस्स पुत्तो महातेजो-२६६ तस्स पुत्तो महावीरो-२६६ तस्स सूनु महातेजो-२६६ तस्सासि कल्याणगुणो-२६६ तिकञ्च पट्ठानवरं दुकुत्तमं - १२२ तिकञ्च...पे०...-१२२ तेसं पच्छिमको राजा-२६७
एकायनं जातिखयन्तदस्सी-३१३ एवं सब्बङ्गसम्पन्ना-८९
कप्पकसाये कलियुगे-४४
दानं सीलञ्च नेक्खम्म-६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444