Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
संदर्भ-सूची
[४७]]
वचनतोधम्मस्स एव उदाहरितब्बा आदिसु विय तथा उत्तरिमनुस्सधम्म बुद्धादीनं भगवतो तं मग्गं वदन्ति तेसं असाधारणबाणविसेसवसेन हकारो निपातमत्तं आदि देसना चिरट्ठितिका होति आणकरुणापरिग्गहितसब्बकिरियस्स अट्ठप्पत्तिया अज्झासयपुच्छानं आदिसु उपमाने आदिसु । इधापि अन्तरायो ति इदं न सब्बञ्जू ति तुम्हंयेवस्स तं कथावत्थुप्पकरणं तदेकदेसस्सेव अभिसम...पे०... मूले उदकं । अङ्गुलन्तरिकाहि द्वत्तिंसदोणगहणप्पमाणं एत्थ जायतीति येन अभिनीहारेनाति दानसीलादिगुणविसेसयोगेन कति नु खो भन्ते अपरो नयो परहितकिरियारम्भे एत्थ अविसेसेन संवेगपदट्ठानं आदीना पवत्तो तथाउस्साहउम्मग्गावत्थानहितचरिया एते हि एवायं अनुग्गहो ति
47
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444