Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
[४८]
दीघनिकाये सीलक्खन्धवग्गटीका
९७
९॥
१०० १०१ १०२ १०३ १०४ १०५ १०६ १०७ १०८ १०९
29 2222222 More
११०
१११
११२
११४
अतिसङ्गप्पवत्ति साधूनं अलङ्कारविसेसो अभिजनसापतेय्याधिपतेय्यायुरूपट्ठानबन्धुमित्तसम्पत्तीनं सुखविसेसाधिट्टानभावतो उपकारकरणसमत्थता पि सोमनस्सजाता पजापारिसुद्धियं समधिगन्तुं,किमेत्थ यदि पनस्स खमन्ति बुद्धधम्मा धम्मसंविभागसहाया समादानाधिट्ठानपारिपूरिनिष्फत्तियो आरम्मणेसु सीलं। किलेसदासव्यविमोचनत्थं सम्मासम्बोधिया परिच्चागसीलो बोधिं समयन्तरेसु अनुभवितब्बा मिच्छाविकप्पो तथा सम्मासम्बोधिया विरवन्ते उक्कामुखे तत्थ च अचलता दस पारमियो जीवितपरिच्चागो दानखन्तियुगलेन . उपसमाधिट्ठानं अविसंवादनतो तिक्खत्तुं सीहनादं सब्बसङ्घारूपसमेन सब्बो पि हि परिपूरिताभिबुद्धं अभिनीहारक्खणे सतो सम्पजानो सुदुक्करभावदस्सनत्थञ्च वक्खतीति । यथा
११५
११६ ११७ ११८
११९
१२० १२१ १२२
१२३
* * * แs & * * * * * * * * * * * m
१२४
१२५
१२६
१२७ १२८ १२९ १३० १३१ १३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444