Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 433
________________ [४८] दीघनिकाये सीलक्खन्धवग्गटीका ९७ ९॥ १०० १०१ १०२ १०३ १०४ १०५ १०६ १०७ १०८ १०९ 29 2222222 More ११० १११ ११२ ११४ अतिसङ्गप्पवत्ति साधूनं अलङ्कारविसेसो अभिजनसापतेय्याधिपतेय्यायुरूपट्ठानबन्धुमित्तसम्पत्तीनं सुखविसेसाधिट्टानभावतो उपकारकरणसमत्थता पि सोमनस्सजाता पजापारिसुद्धियं समधिगन्तुं,किमेत्थ यदि पनस्स खमन्ति बुद्धधम्मा धम्मसंविभागसहाया समादानाधिट्ठानपारिपूरिनिष्फत्तियो आरम्मणेसु सीलं। किलेसदासव्यविमोचनत्थं सम्मासम्बोधिया परिच्चागसीलो बोधिं समयन्तरेसु अनुभवितब्बा मिच्छाविकप्पो तथा सम्मासम्बोधिया विरवन्ते उक्कामुखे तत्थ च अचलता दस पारमियो जीवितपरिच्चागो दानखन्तियुगलेन . उपसमाधिट्ठानं अविसंवादनतो तिक्खत्तुं सीहनादं सब्बसङ्घारूपसमेन सब्बो पि हि परिपूरिताभिबुद्धं अभिनीहारक्खणे सतो सम्पजानो सुदुक्करभावदस्सनत्थञ्च वक्खतीति । यथा ११५ ११६ ११७ ११८ ११९ १२० १२१ १२२ १२३ * * * แs & * * * * * * * * * * * m १२४ १२५ १२६ १२७ १२८ १२९ १३० १३१ १३२ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444