Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
[य-र]
सद्दानुक्कमणिका
[३१]
योनिसिद्धन्ति-२९५ योनिसोमनसिकारं-३८,२१७
मोघमञन्ति-४१, १२६, १५४, १७३ मोमूहो-१४५ मोहतहाविगमो-६५ मोहतमविधमनन्ति-४ मोहनाकारं-३५७ मंसवणिज्जाति-२५०
यक्खदासीनन्ति-३२३ यक्खनरिन्ददेवसमण- १९३ यजनकिरियायं-२८२ यतत्तोति-२०३ यथाज्झासयं-१०८ यथाधम्मन्ति-२७ यथानुसन्धीति - १५८ यथापरिच्छिन्नकालन्ति-३२८ यथाभूतवेदी- १४६ यथाभूतसभावबोधो-११८ यथावुत्ततहासमुच्छेदो- १७६ यथावुत्तसभावो-२२ यथावुत्तसीलसंवरस्सेव-३१२ यथावुत्तसुद्धिया-१८७ यथासभावपटिजानननिब्बेठनाति-१६८ यथासभावपटिवेधलक्खणा-६४ यथासभावावबोधो-१३६ यमकपाटिहारियकरणत्थाय-५७ यमनियमलक्खणं-२७९ यसोति-१८९ यामोति-२०३,२४१ यावदेति-२१ युगाति-२७८ योगतो-१९० योगावचरो-३०३ योगिनो-१२७,२३४ योगोति-२६०
रक्खागुत्ति-२०५ रजोजल्लधरो-३१४ रजेतीति-१८५ रोति-१८५, २९२ रट्ठियपुत्ताति-१९२ रतनत्तयगुणानञ्च-२९४ रतनावेळं-४७ रतनं-१३, २५१ रतिधम्मो-१४० रतिसभावो-१४० रत्तानि-२९५ रमणीयोति-३०८ रम्मेति-२९४ रसायतनं-९६ रस्मियोति-५८ रागविरागोति-२४४ रागादिपणिधिं-९३ राजकुमाराति-२७७ राजगहन्ति-१८४ राजागारकं-४७ राजामच्चपरिवुतोति-१८७ रासिकतन्ति-२७३ रासिको-२८७ राहूति-१८८ रुक्खमूलन्ति-२२७ रुचि- ९७, ३३२ रुचिताति-४९ रुप्पनसीलो-१५० रुप्पनं- ९४, १५० रूपकलापो-२४१ रूपजीवितिन्द्रिये-९९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444