________________
(१३.५२१-२-५२४)
मग्गामग्गकथावण्णना
३५५
सहवत्तनको। तस्स भावो सहब्यताति आह “सहभावाया''तिआदि । सहभावोति च सलोकता, समीपता वा वेदितब्बा, तेनाह "एकट्ठाने पातुभावाया"ति। सकमेव आचरियवादन्ति अत्तनो आचरियेन पोक्खरसातिना कथितमेव आचरियवादं। थोमेत्वा पग्गण्हित्वा “अयमेव उजुमग्गो अयमञ्जसायनोति पसंसित्वा उक्कंसित्वा । भारद्वाजोपि सकमेवाति भारद्वाजोपि माणवो अत्तनो आचरियेन तारुक्खेन कथितमेव आचरियवाद थोमेत्वा पग्गण्हित्वा विचरतीति योजना । तेन वुत्तन्ति तेन यथा तथा वा अभिनिविठ्ठभावेन वुत्तं पाळियं ।
५२१-२. अनिय्यानिका वाति अप्पाटिहारियाव अञमञस्स वादे दोसं दस्सेत्वा अविपरीतत्थदस्सनत्थं उत्तररहिता एव । अञमञस्स वादस्स आदितो विरुद्धग्गहणं विग्गहो, स्वेव विवदनवसेन अपरापरं उप्पन्नो विवादोति आह "पुब्बुप्पत्तिको विग्गहो अपरभागे विवादो'ति । दुविधोपि एसो विग्गहो, विवादोति द्विधा वुत्तोपि विरोधो । नानाआचरियानं वादतोति नानारुचिकानं आचरियानं वादभावतो । नानावादो नानाविधो वादोति कत्वा ।
५२३. एकस्सापीति तुम्हेसु द्वीसु एकस्सापि । एकस्मिन्ति सकवादपरवादेसु एकस्मिम्पि । संसयो नत्थीति “मग्गो नु खो, न मग्गो नु खो"ति संसयो विचिकिच्छा नत्थि । अञ्जसायनभावे पन संसयो। तेनाह “एस किरा''तिआदि | भगवा पन यदि सब्बत्थ मग्गसचिनो, एवं सति "किस्मिं वो विग्गहो"ति पुच्छति ।
५२४. “इच्छितट्टानं उजुकं मग्गति उपगच्छति एतेनाति मग्गो, उजुमग्गो । तदञो अमग्गो"ति वुत्तो वायमत्थो । सब्बे तेति सब्बेपि ते नानाआचरियेहि वुत्तमग्गा |
ये पाळियं “अद्धरिया ब्राह्मणा"तिआदिना वुत्ता। अद्धरो नाम यज्ञविसेसो, तदुपयोगिभावतो “अद्धरिया" त्वेव वुच्चन्ति यजूनि, तानि सज्झायन्तीति अद्धरिया, यजुब्बेदिनो। ये च तित्तिरिइसिना कते मन्ते सज्झायन्ति, ते तित्तिरिया, यजुब्बेदिनो एव । यजब्बेदसाखा हेसा, यदिदं तित्तिरं । छन्दो वुच्चति विसेसतो सामवेदो, तं सरेन कायन्तीति छन्दोका, सामवेदिनो । “छन्दोगा"तिपि पठन्ति, सो एवत्थो । बहवो इरयो एत्थाति बव्हारि, इरुब्बेदो । तं अधीयन्तीति बव्हारिज्झा।
355
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org