________________
१३. तेविज्जसुत्तवण्णना
५१८. उत्तरेनाति एत्थ एन-सद्दो दिसावाचीसद्दतो पञ्चमीअन्ततो अदूरत्थो इच्छितो, तस्मा उत्तरेन-सद्देन अदूरत्थजोतनं दस्सेन्तो “अदूरे उत्तरपस्से"ति आह । अक्खरचिन्तका पन एन-सद्दयोगे अवधिवाचिनि पदे उपयोगवचनं इच्छन्ति । अत्थो पन सामिवसेनेव इच्छितोति इध सामिवचनवसेनेव वुत्तं ।
५१९. कुलचारित्तादीति आदि-सद्देन मन्तज्झेनाभिरूपतादिसम्पत्तिं सङ्गण्हाति । मन्तसज्झायकरणथन्ति आथब्बणमन्तानं सज्झायकरणत्थं, तेनाह "अओसं बहूनं पवेसनं निवारेत्वा"ति ।
मग्गामग्गकथावण्णना
५२०. "जमचार"न्ति चङ्कमतो इतो चितो च चरणमाह । सो हि जवासु किलमथविनोदनत्थो चारोति तथा वुत्तो। तेनाह “अनुचकमन्तानं अनुविचरन्तान'"न्ति । तेनाति उभोसुपि अनुचङ्कमनानुविचारणानं लब्भनतो। सहाया हि ते अञमञ सभागवुत्तिका । “मग्गो"ति इच्छितट्टानं उजुकं मग्गति उपगच्छति एतेनाति मग्गो, उजुमग्गो। तदओ अमग्गो, तस्मिं मग्गे च अमग्गे च। पटिपदन्ति ब्रह्मलोकगामिमग्गस्स पुब्बभागपटिपदं ।
निय्यातीति निय्यानीयो, सो एव "निय्यानिको"ति वुत्तोति आह "निय्यायन्तो"ति । यस्मा निय्यातपुग्गलवसेनस्स निय्यानिकभावो, तस्मा “निय्यायन्तो"ति पुग्गलस्स योनिसो पटिपज्जनवसेन निय्यायन्तो मग्गो “निय्याती"ति वुत्तो। करोतीति अत्तनो सन्ताने उप्पादेति । उप्पादेन्तोयेव हि तत्थ पटिपज्जति नाम । सह ब्येति वत्ततीति सहब्यो,
354
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org