Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
[४]
दीघनिकाये सीलक्खन्धवग्गटीका
- २८८
IT
अनासत्तिपच्चुपट्ठानं - ६३ अनासवोति - ३९ अनिच्चधम्मोति - २३५ अनिच्चन्ति - ९२, ३१२ अनिच्चसञ्ञा - ७७ अनिच्चानुपस्सना - ९२ अनिच्चोति - २०३ अनित्थिगन्धाति - २७३ अनिब्बिसं २३ अनियमितविक्खेपोति - १४४ अनियमेत्वाति - २६३ अनिय्यानिकत्ता - ११४, ३०० अनिय्यानिकन्ति - ३३५ अनुकम्पकोति - १०३ अनुकुलयञनीति - २९२ अनुजानामि - ११० अनुञ्ञाताति - ११०, २७१ अनुत्तरभाव - ११ अनुत्तरोति - ११ अनुधम्मं - ३०८ अनुपक्कुट्ठोति - २७८ अनुपघातकोति - २०६ अनुपदधम्मतोति - ३२६ अनुपदधम्मविपस्सनञ्हि - ३२६ अनुपरिगमनयोग्यतादस्सनं - ३५६
अनुप्पदेतूति - २८७ अनुप्पादनिरोधो - २४८, ३२४, ३४९ अनुप्पादो - ९५, ३२३, ३२८ अनुबोधपटिवेधसिद्धि – १६७ अनुबोधपटिवेधो - १७० अनुमतिपुच्छा - ९८ अनुमतियाति अनुमति - ३३० अनुमानत्राणं - १३१ अनुयुत्तोति - ३१४ अनुयोगो - ५७, १२६ अनुलोमको २९ अनुवादो - ३०८ अनुविचरितन्ति - १२९ अनुसङ्गीता - १५ अनुसन्धानं - १५८ अनुसयसमुग्घाटनतोति - २४३ अनुसया - २६ अनुसासनपरिपाटियोति - १८९ अनुसासनीपाटिहारियं - ३४६ अनुसरतो - २० अनुस्तरीयन्ति - १९१
अनुहारमानेति - ९१ अनेककुलजेट्ठकभावं - २०५ अनेकजातिसंसारन्ति - २३ अनेकन्तवादो - १३५
अनुपवज्जं - ९६ अनुपस्सना - ९२, ९३
अनेकभेदभिन्नाति - ४९ अन्तरतोति - ४४, ५४
अनुपादानोति - १३४ अनुपादापरिनिब्बानं - १७० अनुपादाविमुत्ति - १७५, १७७ अनुपादाविमुत्तोति - १३४, १७८, १८० अनुपादिसेसनिब्बानधातुप्पत्तिया - - ६ अनुपादिसेसा -२० अनुपालेतीति - २२२ अनुप्पत्तिधम्मतं - ५ अनुप्पदाताति - १०६
अन्तरधायतीति - १४८ अन्तरधायन्ति - २५८ अन्तराति - ४४, ५० अन्तरायोति - ५४, ५५, १७२ अन्तरा - सद्दो- ४४, ५०
अन्तरिकायाति - ४४ अन्तानन्तवादाति - १४२ अन्तानन्तसहचरितवादो - १४२
Jain Education International
For Private & Personal Use Only
[ अ- अ ]
www.jainelibrary.org
Loading... Page Navigation 1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444