________________
[४]
दीघनिकाये सीलक्खन्धवग्गटीका
- २८८
IT
अनासत्तिपच्चुपट्ठानं - ६३ अनासवोति - ३९ अनिच्चधम्मोति - २३५ अनिच्चन्ति - ९२, ३१२ अनिच्चसञ्ञा - ७७ अनिच्चानुपस्सना - ९२ अनिच्चोति - २०३ अनित्थिगन्धाति - २७३ अनिब्बिसं २३ अनियमितविक्खेपोति - १४४ अनियमेत्वाति - २६३ अनिय्यानिकत्ता - ११४, ३०० अनिय्यानिकन्ति - ३३५ अनुकम्पकोति - १०३ अनुकुलयञनीति - २९२ अनुजानामि - ११० अनुञ्ञाताति - ११०, २७१ अनुत्तरभाव - ११ अनुत्तरोति - ११ अनुधम्मं - ३०८ अनुपक्कुट्ठोति - २७८ अनुपघातकोति - २०६ अनुपदधम्मतोति - ३२६ अनुपदधम्मविपस्सनञ्हि - ३२६ अनुपरिगमनयोग्यतादस्सनं - ३५६
अनुप्पदेतूति - २८७ अनुप्पादनिरोधो - २४८, ३२४, ३४९ अनुप्पादो - ९५, ३२३, ३२८ अनुबोधपटिवेधसिद्धि – १६७ अनुबोधपटिवेधो - १७० अनुमतिपुच्छा - ९८ अनुमतियाति अनुमति - ३३० अनुमानत्राणं - १३१ अनुयुत्तोति - ३१४ अनुयोगो - ५७, १२६ अनुलोमको २९ अनुवादो - ३०८ अनुविचरितन्ति - १२९ अनुसङ्गीता - १५ अनुसन्धानं - १५८ अनुसयसमुग्घाटनतोति - २४३ अनुसया - २६ अनुसासनपरिपाटियोति - १८९ अनुसासनीपाटिहारियं - ३४६ अनुसरतो - २० अनुस्तरीयन्ति - १९१
अनुहारमानेति - ९१ अनेककुलजेट्ठकभावं - २०५ अनेकजातिसंसारन्ति - २३ अनेकन्तवादो - १३५
अनुपवज्जं - ९६ अनुपस्सना - ९२, ९३
अनेकभेदभिन्नाति - ४९ अन्तरतोति - ४४, ५४
अनुपादानोति - १३४ अनुपादापरिनिब्बानं - १७० अनुपादाविमुत्ति - १७५, १७७ अनुपादाविमुत्तोति - १३४, १७८, १८० अनुपादिसेसनिब्बानधातुप्पत्तिया - - ६ अनुपादिसेसा -२० अनुपालेतीति - २२२ अनुप्पत्तिधम्मतं - ५ अनुप्पदाताति - १०६
अन्तरधायतीति - १४८ अन्तरधायन्ति - २५८ अन्तराति - ४४, ५० अन्तरायोति - ५४, ५५, १७२ अन्तरा - सद्दो- ४४, ५०
अन्तरिकायाति - ४४ अन्तानन्तवादाति - १४२ अन्तानन्तसहचरितवादो - १४२
Jain Education International
For Private & Personal Use Only
[ अ- अ ]
www.jainelibrary.org