Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 383
________________ ३५८ दीघनिकाये सीलक्खन्धवग्गटीका ५४८-९. आवरन्तीति कुसलप्पवत्तिं आदितोव निवारेन्ति । निवारेन्तीति निरवसेसतो वारयन्ति । ओनन्धन्तीति ओगाहन्ता विय छादेन्ति । परियोनन्धन्तीति सब्बसो छादेन्ति । आवरणादीनं बसेनाति आवरणादिअत्थानं वसेन । ते हि आसेवनबलवताय पुरिमपुरिमेहि पच्छिमपच्छिमा दळहतरतमादिभावप्पत्ता वृत्ता । संसन्दनकथावण्णना ५५०. इत्थिपरिग्गहे सति पुरिसस्स पञ्चकामगुणपरिग्गहो परिपुण्णो एव होतीति वृत्तं " सपरिग्गहोति इत्थिपरिग्गहेन सपरिग्गहो "ति । " इत्थिपरिग्गहेन अपरिग्गहो" ति च इदं तेविज्जब्राह्मणेसु दिस्समानपरिग्गहानं दुगुल्लतमपरिग्गहाभावदस्सनं । एवंभूतानं तेविज्जानं ब्राह्मणानं का ब्रह्म॒ना संसन्दना, ब्रह्मा पन सब्बेन सब्बं अपरिग्गहोति । वेरचित्तेन अवेरो, कुत एतस्स वेरप्पयोगोति अधिप्पायो । चित्तगेलञ्ञसङ्घातेनाति चित्तुप्पादगेलञ्ञसञ्ञितेन, तेनस्स सब्बरूपकायगेलञ्ञभावो वुत्तो होति । ब्यापज्झेनाति दुक्खेन । उद्धच्चकुक्कुच्चादीहीति आदि-सद्देन तदेकट्ठा संकिलेसधम्मा सङ्गय्हन्ति । अप्पटिपत्तिहेतुभूताय विचिकिच्छाय सति न कदाचि चित्तं पुरिसस्स वसे वत्तति, पहीनाय पन सिया वसवत्तनन्ति आह “विचिकिच्छाय अभावतो चित्तं वसे वत्तेती "ति । चित्तगतिकाति चित्तवसिका, तेनाह चित्तस्स बसे वत्तन्ती 'ति । न तादिसोति ब्राह्मणा विय चित्तवसिको न होति, अथ खो वसीभूतज्झानाभिञ्ञताय चित्तं अत्तनो वसे वत्तेतीति वसवत्ती । Jain Education International (१३.५४८-९-५५२) ५५२. ब्रह्मलोकमग्गेति ब्रह्मलोकगामिमग्गे पटिपज्जितब्बे, पञ्ञपेतब्बे वा, पञ्ञन्ताति अधिप्पायो । उपगन्त्वाति अमग्गमेव " मग्गो "ति मिच्छापटिपज्जनेन उपगन्त्वा, पटिजानित्वा वा । पङ्कं ओतिण्णा वियाति मत्थके एकङ्गुलं वा उपड्डुङ्गुलं वा सुक्खताय "समतल "न्ति सञ्ञाय अनेकपोरिसं महापङ्कं ओतिण्णा विय। अनुष्पविसन्तीति अपायमग्गं ब्रह्मलोकमग्गसञ्जय ओगाहयन्ति । ततो एव संसीदित्वा विसादं पापुणन्ति । एवन्ति " समतल "न्तिआदिना वुत्तनयेन । संसीदित्वाति निम्मुज्जित्वा । सुक्खतरणं मञ्ञे तरन्तीति सुक्खनदितरणं तरन्ति मञे । तस्माति यस्मा तेविज्जा अमग्गमेव " मग्गो 'ति उपगन्त्वा संसीदन्ति, तस्मा । यथा तेति यथा ते " समतल "न्ति सञ्ञाय पङ्कं ओतिण्णा । इधेव चाति इमस्मिञ्च अत्तभावे । सुखं वा सातं वा न लभन्तीति झानसुखं वा विपस्सनासा वा न लभन्ति, कुतो मग्गसुखं वा निब्बानसातं वाति अधिप्पायो । मग्गदीपकन्ति मग्गदीपकाभिमतं । " इरिण "न्ति अरञ्ञानिया इदं अधिवचनन्ति आह “अगामकं 358 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444