________________
३५८
दीघनिकाये सीलक्खन्धवग्गटीका
५४८-९. आवरन्तीति कुसलप्पवत्तिं आदितोव निवारेन्ति । निवारेन्तीति निरवसेसतो वारयन्ति । ओनन्धन्तीति ओगाहन्ता विय छादेन्ति । परियोनन्धन्तीति सब्बसो छादेन्ति । आवरणादीनं बसेनाति आवरणादिअत्थानं वसेन । ते हि आसेवनबलवताय पुरिमपुरिमेहि पच्छिमपच्छिमा दळहतरतमादिभावप्पत्ता वृत्ता ।
संसन्दनकथावण्णना
५५०. इत्थिपरिग्गहे सति पुरिसस्स पञ्चकामगुणपरिग्गहो परिपुण्णो एव होतीति वृत्तं " सपरिग्गहोति इत्थिपरिग्गहेन सपरिग्गहो "ति । " इत्थिपरिग्गहेन अपरिग्गहो" ति च इदं तेविज्जब्राह्मणेसु दिस्समानपरिग्गहानं दुगुल्लतमपरिग्गहाभावदस्सनं । एवंभूतानं तेविज्जानं ब्राह्मणानं का ब्रह्म॒ना संसन्दना, ब्रह्मा पन सब्बेन सब्बं अपरिग्गहोति । वेरचित्तेन अवेरो, कुत एतस्स वेरप्पयोगोति अधिप्पायो । चित्तगेलञ्ञसङ्घातेनाति चित्तुप्पादगेलञ्ञसञ्ञितेन, तेनस्स सब्बरूपकायगेलञ्ञभावो वुत्तो होति । ब्यापज्झेनाति दुक्खेन । उद्धच्चकुक्कुच्चादीहीति आदि-सद्देन तदेकट्ठा संकिलेसधम्मा सङ्गय्हन्ति । अप्पटिपत्तिहेतुभूताय विचिकिच्छाय सति न कदाचि चित्तं पुरिसस्स वसे वत्तति, पहीनाय पन सिया वसवत्तनन्ति आह “विचिकिच्छाय अभावतो चित्तं वसे वत्तेती "ति । चित्तगतिकाति चित्तवसिका, तेनाह चित्तस्स बसे वत्तन्ती 'ति । न तादिसोति ब्राह्मणा विय चित्तवसिको न होति, अथ खो वसीभूतज्झानाभिञ्ञताय चित्तं अत्तनो वसे वत्तेतीति वसवत्ती ।
Jain Education International
(१३.५४८-९-५५२)
५५२. ब्रह्मलोकमग्गेति ब्रह्मलोकगामिमग्गे पटिपज्जितब्बे, पञ्ञपेतब्बे वा, पञ्ञन्ताति अधिप्पायो । उपगन्त्वाति अमग्गमेव " मग्गो "ति मिच्छापटिपज्जनेन उपगन्त्वा, पटिजानित्वा वा । पङ्कं ओतिण्णा वियाति मत्थके एकङ्गुलं वा उपड्डुङ्गुलं वा सुक्खताय "समतल "न्ति सञ्ञाय अनेकपोरिसं महापङ्कं ओतिण्णा विय। अनुष्पविसन्तीति अपायमग्गं ब्रह्मलोकमग्गसञ्जय ओगाहयन्ति । ततो एव संसीदित्वा विसादं पापुणन्ति । एवन्ति " समतल "न्तिआदिना वुत्तनयेन । संसीदित्वाति निम्मुज्जित्वा । सुक्खतरणं मञ्ञे तरन्तीति सुक्खनदितरणं तरन्ति मञे । तस्माति यस्मा तेविज्जा अमग्गमेव " मग्गो 'ति उपगन्त्वा संसीदन्ति, तस्मा । यथा तेति यथा ते " समतल "न्ति सञ्ञाय पङ्कं ओतिण्णा । इधेव चाति इमस्मिञ्च अत्तभावे । सुखं वा सातं वा न लभन्तीति झानसुखं वा विपस्सनासा वा न लभन्ति, कुतो मग्गसुखं वा निब्बानसातं वाति अधिप्पायो । मग्गदीपकन्ति मग्गदीपकाभिमतं । " इरिण "न्ति अरञ्ञानिया इदं अधिवचनन्ति आह “अगामकं
358
For Private & Personal Use Only
www.jainelibrary.org