________________
(१३.५५४-५५६)
ब्रह्मलोकमग्गदेसनावण्णना
३५९
महारज्ञ"न्ति । मिगरुरुआदीनम्पि अनुपभोगरुक्खेहि। परिवत्तितुम्पि न सक्का होन्ति महाकण्टकताय । ज्ञातीनं ब्यसनं विनासो जातिव्यसनं। एवं भोगसीलब्यसनानि वेदितब्बानि | रोगो एव ब्यसति विबाधतीति रोगव्यसनं। एवं दिद्विव्यसनम्पि दट्ठब्बं ।
५५४. जातसंवड्डोति जातो हुत्वा संवड्डितो। न सब्बसो पच्चक्खा होन्ति परिचयाभावतो । चिरनिक्खन्तोति निक्खन्तो हुत्वा चिरकालो। दन्धायितत्तन्ति विस्सज्जने मन्दत्तं सणिकवुत्ति, तं पन संसयवसेन चिरायनं नाम होतीति आह “कवावसेन चिरायितत्त"न्ति । वित्थायितत्तन्ति सारज्जितत्तं । अट्ठकथायं पन वित्थायितत्तं नाम छम्भितत्तन्ति अधिप्पायेन “थद्धभावग्गहण"न्ति वुत्तं ।
५५५. उ-इति उपसग्गयोगे लुम्प-सद्दो उद्धरणत्थो होतीति "उल्लुम्पतू"ति पदस्स उद्धरतूति अत्थमाह । उपसग्गवसेन हि धातु-सद्दा अत्थविसेसवुत्तिनो होन्ति यथा "उद्धरतू'ति ।
ब्रह्मलोकमग्गदेसनावण्णना ५५६. यस्स अतिसयेन बलं अस्थि, सो "बलवा"ति वुत्तोति आह "बलसम्पनो"ति । सङ्घ धमयतीति सङ्घधमको, तं धमयित्वा ततो सद्दपवत्तको । अप्पनाव वट्टति पटिपक्खतो सम्मदेव चेतसो विमुत्तिभावतो ।
___ पमाणकतं कम्मं नाम कामावचरं पमाणकरानं संकिलेसधम्मानं अविक्खम्भनतो । तथा हि तं ब्रह्मविहारपुब्बभागभूतं पमाणं अतिक्कमित्वा ओदिस्सकअनोदिस्सकदिसाफरणवसेन वड्डेतुं न सक्का । वुत्तविपरियायतो पन अप्पमाणकतं कम्मं नाम रूपारूपावचरं, तेनाह "तही"तिआदि । तत्थ अरूपावचरे ओदिस्सकानोदिस्सकवसेन फरणं न लब्भति, तथा दिसाफरणं ।
केचि पन तं आगमनवसेन लब्भतीति वदन्ति, तदयुत्तं । न हि ब्रह्मविहारनिस्सन्दो आरुपं, अथ खो कसिणनिस्सन्दो, तस्मा यं सुविभावितं वसीभावं पापितं आरुप्पं, तं "अप्पमाणकत"न्ति वुत्तन्ति दट्ठब्बं । यं वा सातिसयं ब्रह्मविहारभावनाय अभिसङ्घतेन सन्तानेन निब्बत्तितं, यञ्च ब्रह्मविहारसमापत्तितो वुट्ठाय समापनं अरूपावचरज्झानं, तं
359
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org