________________
३६०
दीघनिकाये सीलक्खन्धवग्गटीका
(१३.५५९-५५९)
इमिना परियायेन फरणप्पमाणवसेन अप्पमाणकतन्ति वत्तुं वट्टतीति अपरे। वीमंसित्वा गहेतब्बं ।
रूपावचरारूपावचरकम्मेति रूपावचरकम्मे, अरूपावचरकम्मे च सति । न ओहीयति न तिद्वतीति कतूपचितम्पि कामावचरकम्मं यथाधिगते महग्गतज्झाने अपरिहीने तं अभिभवित्वा पटिबाहित्वा सयं ओहीयकं हुत्वा पटिसन्धिं दातुं समत्थभावे न तिट्ठति । लग्गितुन्ति आवरितुं निसेधेतुं । ठातुन्ति पटिबलो हुत्वा ठातुं । फरित्वाति पटिप्फरित्वा । परियादियित्वाति तस्स सामत्थियं खेपेत्वा । कम्मस्स परियादियनं नाम तस्स विपाकुप्पादनं निसेधेत्वा अत्तनो विपाकुप्पादनन्ति आह "तस्स विपाकं पटिबाहित्वा"तिआदि । एवं मेत्तादिविहारीति एवं वुत्तानं मेत्तादीनं ब्रह्मविहारानं वसेन मेत्तादिविहारी ।
५५९. अग्गजसुत्ते...पे०... अलथुन्ति अग्गझसुत्ते आगतनयेन उपसम्पदञ्चेव अरहत्तञ्च अलत्थु पटिलभिंसु । सेसं सुविओय्यमेव ।
तेविज्जसुत्तवण्णनाय लीनत्थप्पकासना।
निट्ठिता च तेरससुत्तपटिमण्डितस्स सीलक्खन्धवग्गस्स अत्यवण्णनाय
लीनत्थप्पकासनाति।
सीलक्खन्धवग्गटीका निहिता।
360
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org