________________
(१३.५४६-५४६)
अचिरवतीनदीउपमाकथावण्णना
३५७
५४६. कामयितब्बद्वेनाति कामनीयभावेन । बन्धनद्वेनाति तेनेव कामेतब्बभावेन सत्तानं चित्तस्स आबन्धनभावेन । कामञ्चायं गुण-सद्दो अत्थन्तरेसुपि दिट्ठप्पयोगो, तेसं पनेत्थ असम्भवतो पारिसेसत्रायेन बन्धनह्रयेव युत्तोति दस्सेतुं “अनुजानामी"तिआदिना अत्थुद्धारो आरद्धो, एसेवाति बन्धनट्ठो एव । न हि रूपादीनं कामेतब्बभावे वुच्चमाने पटलट्ठो युज्जति तथा कामेतब्बताय अनधिप्पेतत्ता । रासठ्ठआनिसंसढेसुपि एसेव नयो तथापि कामेतब्बताय अनधिप्पेतत्ता। पारिसेसतो पन बन्धनट्ठो गहितो । यदग्गेन हि नेसं कामेतब्बता, तदग्गेन बन्धनभावो चाति । ____ कोट्ठासट्ठोपि तेसु युज्जतेव चक्खुवि य्यादिकोट्ठासभावेन नेसं कामेतब्बतो । कोट्ठासे च गुण-सदो दिस्सति “दिगुणं वड्वेतब्ब''न्तिआदीसु, सम्पदाह्रोपि -
“असङ्ख्येय्यानि नामानि, सगुणेन महेसिनो। गुणेन नाममुद्धेय्यं, अपि नामसहस्सतो"ति ।। (ध० स० अट्ठ० १३१३; उदा० अट्ठ० ५३; पटि० म० अट्ठ० ७६)
आदीसु सोपि इध न युज्जतीति अनुद्धटो ।
चक्खुविधेय्याति चक्खुविज्ञाणेन विजानितब्बा, तेन पन विजाननं दस्सनमेवाति आह “पस्सितब्बा'ति । “सोतविज्ञाणेन सोतब्बा"ति एवमादि एतेनुपायेनाति अतिदिसति । गवेसितम्पि "इट्ठ''न्ति वुच्चति, तं इध नाधिप्पेतन्ति आह “परियिट्ठा वा होन्तु मा वा"ति । इटारम्मणभूताति सुखारम्मणभूता । कामनीयाति कामेतब्बा । इट्टभावेन मनं अप्पायन्तीति मनापा। पियजातिकाति पियसभावा ।
- गेधेनाति लोभन अभिभूता हुत्वा पञ्चकामगुणे परिभुञ्जन्तीति योजना । मुच्छाकारन्ति मोहनाकारं। अधिओसनाति अधिग्गय्ह अज्झोसाय अवसन्ना, तेनाह "ओगाळ्हा"ति। परिनिट्ठानप्पत्ताति गिलित्वा परिनिट्ठापनवसेन परिनिट्ठानं उपगता । आदीनवन्ति कामपरिभोगे सम्पति, आयतिञ्च दोसं अपस्सन्ता। घासच्छादनादिसम्भोगनिमित्तसंकिलेसतो निस्सरन्ति अपगच्छन्ति एतेनाति निस्सरणं, योनिसो पच्चवेक्खित्वा तेसं परिभोगपञ्जा। तदभावतो अनिस्सरणपज्ञाति इममत्थं दस्सेन्तो "इदमेत्था"तिआदिमाह ।
357
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org