Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३३८
दीघनिकाये सीलक्खन्धवग्गटीका
लोके परम्पराभतं पञ्ञत्तिं अप्पटिक्खिपित्वा समनुजाननं विय पच्चयविसेसविसिद्धं रूपादिखन्धसमूहं उपादाय " ओळारिको अत्तपटिलाभो ति च " मनोमयो अत्तपटिलाभो 'ति च “अरूपो अत्तपटिलाभो 'ति च तथा तथा समनुजाननमत्तकानि न च तब्बिनिमुत्तो उपादानतो अञ्ञो कोचि अत्थो अत्थीति अत्थो । निरुत्तिमत्तकानीति सद्दनिरुत्तिया गहणूपायमत्तकानि । “सत्तो फस्सोति हि सद्दग्गहणुत्तरकालं तदनुविद्धपण्णत्तग्गहण तदत्थावबोधो । वचनपथमत्तकानीति तस्सेव वेवचनं । वोहारमत्तकानीति तथा तथा वोहारमत्तकानि । नामपण्णत्तिमत्तकानीति तस्सेव वेवचनं, तंतंनामपञ्ञापनमत्तकानि । सब्बमेतन्ति “अत्तपटिलाभो "ति वा "सत्तो"ति वा " पोसो "ति वा सब्बमेतं वोहारमत्तकं परमत्थतो अनुपलब्भनतो, तेनाह “ यस्मा परमत्थतो सत्तो नाम नत्थी "तिआदि ।
यदि एवं कस्मा तं बुद्धेहिपि वुच्चतीति आह " बुद्धानं पन द्वे कथा "तिआदि । सम्मुतिया वोहारस्स कथनं सम्मुतिकथा । परमत्थस्स सभावधम्मस्स कथनं परमत्थकथा । अनिच्चादिकथापि परमत्थसन्निस्सितकथा परमत्थकथाति कत्वा परमत्थकथा । परमत्थधम्मो हि "अनिच्चो, दुक्खो, अनत्ता" ति च वुच्चति, न सम्मुतिधम्मो । कस्मा पनेवं दुविधा बुद्धानं कथापवत्तीति तत्थ कारणमाह " तत्थ यो "तिआदिना । यस्मा परमत्थकथाय सच्चसम्पटिवेधो, अरियसच्चकथा च सिखाप्पत्ता देसना, तस्मा विनेय्यपुग्गलवसेन सम्मुतिकथं कथेतोप भगवा परमत्थकथंयेव कथेतीति आह "तस्स भगवा आदितोव... पे०... कथेती "ति, तेनाह “तथा’”तिआदि, तेनस्स कत्थचि सम्मुतिकथापुब्बिका परमत्थकथा होति पुग्गलज्झासयवसेन, कत्थचि परमत्थकथापुब्बिका सम्मुतिकथा | इति विनेय्यदमनकुसलस्स सत्थु विनेय्यज्झासयवसेन तथा तथा देसनापवत्तीति दस्सेति । सब्बत्थ पन भगवा धम्मतं अविजहतो एव सम्मुतिं अनुवत्तति, सम्मुतिं अपरिच्चजन्तोयेव धम्मतं विभावेति, न तत्थ अभिनिवेसातिधावनानि । हे “जनपदनिरुत्तिं नाभिनिविसेय्य, समञ नातिधावेय्या'ति ।
Jain Education International
(९.४३९-४४३-४३९-४४३)
पठमं सम्मुतिं कत्वा कथनं पन वेनेय्यवसेन येभुय्येन बुद्धानं आचिन्तितं कारणेन सद्धिं दस्सेन्तो " पकतिया पना "तिआदिमाह । ननु च सम्मुति नाम परमत्थतो अविज्जमानत्ता अभूता, तं कथं बुद्धा कथेन्तीति आह “सम्मुतिकथं कथेन्तापी "तिआदि सच्चमेवाति तथमेव । सभावमेवाति सम्मुतिभावेन तंसभावमेव तेनाह “अमुसावा" ति । परमत्थस्स पन सच्चादिभावे वत्तब्बमेव नत्थि ।
338
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444