Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(९.४३९-४४३-४३९-४४३)
तयोअत्तपटिलाभवण्णना
३३९
इमेसं पन सम्मुतिपरमत्थानं को विसेसो ? यस्मिं भिन्ने, बुद्धिया वा अवयवविनिब्भोगे कते न तंसा , सो घटपटादिप्पभेदो सम्मुति, तब्बिपरियायतो परमत्थो । न हि कक्खळफुसनादिसभावे अयं नयो लब्भति । एवं सन्तेपि वुत्तनयेन सम्मुतिपि सच्चसभावा एवाति आह “दुवे सच्चानि अक्खासी"तिआदि ।
इदानि नेसं सच्चसभावं कारणेन दस्सेन्तो “सङ्केतवचनं सच्चन्ति गाथमाह । तत्थ सङ्केतवचनं सच्चं विसंवादनाभावतो । तत्थ हेतुमाह "लोकसम्मुतिकारण"न्ति । लोकसिद्धा हि सम्मुति सङ्केतवचनस्स अविसंवादनताय कारणं । परमो उत्तमो अत्थो परमत्थो, धम्मानं यथाभूतसभावो । तस्स वचनं सच्चं याथावतो अविसंवादनवसेन च पवत्तनतो। तत्थ कारणमाह "धम्मानं भूतलक्खण"न्ति, सभावधम्मानं यो भूतो अविपरीतो सभावो, तस्स लक्खणं अङ्गनं ञापनन्ति कत्वा ।
यदि तथागतो परमत्थसच्चं सम्मदेव अभिसम्बुज्झित्वा ठितोपि लोकसमधे गहेत्वाव वदति, को एत्थ लोकियमहाजनेहि विसेसोति आह। “याहि तथागतो वोहरति अपरामास"न्तिआदि। लोकियमहाजनो अप्पहीनपरामासत्ता "एतं ममा''तिआदिना परामसन्तो वोहरति, तथागतो पन सब्बसो पहीनपरामासत्ता अपरामसन्तो यस्मा लोकसमाहि विना लोकियो अत्थो लोके केनचि दुविधेय्यो, तस्मा ताहि तं वोहरति । तथा वोहरन्तो एव च अत्तनो देसनाविलासेन वेनेय्यसत्ते परमत्थसच्चे पतिपेति । देसनं विनिवदे॒त्वाति हेट्ठा पवत्तितकथाय विनिवदे॒त्वा विवेचेत्वा देसनं “अपरामास''न्ति तण्हामानपरामासप्पहानकित्तनेन अरहत्तनिकूटेन निट्ठापेसि । यं यं पनेत्थ अत्थतो न विभत्तं, तं सुविनेय्यमेव ।
पोट्ठपादसुत्तवण्णनाय लीनत्थप्पकासना।
339
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444