Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 374
________________ (११.४९९-४९९) भूतनिरोधेसकवत्थुवण्णना ३४९ किस्स अधिगमहेतु । "उपरुज्झती"ति इदं अनुप्पादनिरोधं सन्धाय वुत्तं, न खणनिरोधन्ति आह “असेसमेतं नप्पवत्तती"ति । ४९९. विज्ञातब्बन्ति विसिटेन आतब्द, आणुत्तमेन अरियमग्गजाणेन पच्चक्खतो जानितब्बन्ति अत्थो, तेनाह "निब्बानस्सेतं नाम"न्ति । निदिस्सतीति निदस्सनं, चक्खुविनेय्यं । न निदस्सनं अनिदस्सनं, अचक्खुविनेय्यन्ति एतमत्थं वदन्ति । निदस्सनं वा उपमा, तं एतस्स नत्थीति अनिदस्सनं। न हि निब्बानस्स निच्चस्स एकस्स अच्चन्तसन्तपणीतसभावस्स सदिसं निदस्सनं कुतोचि लब्भतीति । यं अहुत्वा सम्भोति, हुत्वा पटिवेति तं सङ्घतं उदयवयन्तेहि सअन्तं, असङ्खतस्स पन निब्बानस्स निच्चस्स ते उभोपि अन्ता न सन्ति, ततो एव नवभावापगमसङ्खातो जरन्तोपि तस्स नत्थीति आह "उप्पादन्तो...पे०... अनन्त"न्ति । “तित्थस्स नाम''न्ति वत्वा तत्थ निब्बचनं दस्सेतुं "पपन्ति एत्थाति पप"न्ति वुत्तं । एत्थ हि पपन्ति पानतित्थं । भ-कारो कतो निरुत्तिनयेन । विसुद्धटेन वा सब्बतोपभं, केनचि अनुपक्किलिट्ठताय समन्ततो पभस्सरन्ति अत्थो । येन निब्बानं अधिगतं, तं सन्ततिपरियापन्नानंयेव इध अनुप्पादनिरोधो अधिप्पेतोति वुत्तं "उपादिनकधम्मजातं निरुज्झति अप्पवत्तं होती"ति । तत्थाति "विज्ञाणस्स निरोधेना''ति यं पदं वुत्तं, तस्मिं । "विज्ञाण"न्ति विज्ञाणं उद्धरति विभत्तब्बत्ता एत्थेतं उपरुज्झतीति एतस्मिं निब्बाने एतं नामरूपं चरिमकविज्ञाणनिरोधेन अनुप्पादवसेन निरुज्झति अनुपादिसेसाय निब्बानधातुया, तेनाह "विज्झातदीपसिखा विय अपण्णत्तिकभावं याती"ति । “चरिमकविआण"न्ति हि अरहतो चुतिचित्तं अधिप्पेतं । “अभिसङ्कारविज्ञाणस्सापी'तिआदिनापि सउपादिसेसनिब्बानमुखेन अनुपादिसेसनिब्बानमेव वदति नामरूपस्स अनवसेसतो उपरुज्झनस्स अधिप्पेतत्ता, तेनाह "अनुप्पादवसेन उपरुज्झती"ति | सोतापत्तिमग्गत्राणेनाति कत्तरि, करणे वा करणवचनं । निरोधेनाति पन हेतुम्हि । एत्थाति एतस्मिं निब्बाने । सेसमेत्थ यं अत्थतो न विभत्तं, तं सुविद्येय्यमेव । केवट्टसुत्तवण्णनाय लीनत्थप्पकासना। 349 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444