Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 377
________________ दीघनिकाये सीलक्खन्धवग्गटीका दस्सेसि, पच्छा चतुत्थंसत्थारं । कामञ्चेत्थ चतुत्थो सत्था एको अदुतियो अनञ्ञसाधारणो, तथापि सो येसं उत्तरिमनुस्सधम्मानं वसेन " धम्ममयो कायो" ति वुच्चति, तेसं समुदायभूतोपि ते गुणावयवे सत्थुट्ठानिये कत्वा दस्सेन्तो भगवा " अयम्पि खो, लोहिच्च, सत्था" ति अभासि । ३५२ अञति य-कारलोपेन निद्देसो “सयं अभिज्ञा "ति आदीसु (दी० नि० १.२८, ३७, ५२; म० नि० १.२८४; २.३४१; अ० नि० १.२.५; ३.१०.११; महाव० ११ ; ध० प० ३५३; कथाव० ४०५ ) विय । अञ्ञायाति च तदत्थिये सम्पदानवचनन्ति आह " आजाननत्थाया "ति । सावकत्तं पटिजानित्वा ठितत्ता एकदेसेनस्स सासनं करोन्तीति आह " निरन्तरं तस्स सासनं अकत्वा' 'ति । उक्कमित्वा वत्तन्तीति यथिच्छितं करोतीति अत्थो । पटिक्कमन्तियाति अनभिरतिया अगारवेन अपगच्छन्तिया, तेनाह 'अनिच्छन्तिया''तिआदि । एकायाति एकाय इत्थिया । एको इच्छेय्याति एको पुरिसो ताय अनिच्छन्तिया सम्पयोगं काय | ओसक्कनादिमुखेन इत्थिपुरिससम्बन्धनिदस्सनं गेहसितअपेक्खावसेन तस्स सत्थुनो सावकेसु पटिपत्तीति दस्सेति । अतिविय विरत्तभावतो दर्ुम्पि अनिच्छमानं । लोभेनाति परिवारवसेन उप्पज्जनकलाभसक्कारलोभेन । तत्थ सम्पादेहीति तस्मिं पटिपत्तिधम्मे पतिट्ठितं कत्वा सम्पादेहि । उजुं करोहि कायवङ्कादिविगमेन । "" ५१५. एवं चोदनं अरहतीति एवं वुत्तनयेन सावकेसु अप्पोस्सुक्कभावापादने नियोजनवसेन चोदनं अरहति, न पठमो विय " एवरूपो तव लोभधम्मो "तिआदिना, न च दुतियो विय " अत्तानमेव ताव तत्थ सम्पादेही "तिआदिना । कस्मा ? सम्पादित अत्तहितताय ततियस्स । ( १२.५१५ - ५१७) नचोदनारहसत्थुवण्णना ५१६. “न चोदनारहो' ति एत्थ यस्मा चोदनारहता नाम सत्थुविप्पटिपत्तिया वा सावकविप्पटिपत्तिया वा उभयविप्पटिपत्तिया वा, तयिदं सब्बम्पि इमस्मिं सत्थरि नत्थि, तस्मा न चोदनारहोति इममत्थं दस्सेतुं " अयही "तिआदि वृत्तं । ५१७. मया गहिताय दिट्टियाति सब्बसो अनवज्जे सम्मापटिपन्ने परे सम्मदेव सम्मापटिपत्तिं देस्सेन्ते सत्थरि अभूतदोसारोपनवसेन मिच्छागहिताय निरयगामिनिया Jain Education International 352 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444