Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(१२.५०९-५१३)
लोहिच्चब्राह्मणानुयोगवण्णना
३५१
वुच्चति । भगवा हि ईदिसेसु ठानेसु विसेसतो पीतिसोमनस्सजातो होति । तेनाह "अयं किरेत्थ अधिप्पायो"तिआदि ।
लोहिच्चब्राह्मणानुयोगवण्णना ५०९. समुदयसञ्जातीति आयुप्पादो। अनुपुब्बो कम्पी-सद्दो आकङ्घनत्थो होतीति "इच्छतीति अत्थो"ति वुत्तं । सातिसयेन वा हितेन अनुकम्पको अनुग्गण्हनको हितानुकम्पी। सम्पज्जतीति आसेवनलाभेन निप्पज्जति बलवती होति, अवग्गहाति अत्थो, तेनाह "नियता होती"ति । निरये निब्बत्तति मिच्छादिट्ठिको ।
५१०-११. दुतियं उपपत्तिन्ति “ननु राजा पसेनदी कोसलो''तिआदिना दुतियं उपपत्तिं साधनयुत्तिं । कारणहि भगवा उपमामुखेन दस्सेति । ये चिमेति ये च इमे कुलपुत्ता दिब्बा गब्भा परिपाचेन्तीति योजना। असक्कुणन्ता उपनिस्सयसम्पत्तिया, जाणपरिपाकस्स वा अभावेन । ये पन “परिपच्चन्ती''ति पठन्ति, तेसं “दिब्बे गब्भे"ति वचनविपल्लासेन पयोजनं नत्थि। अत्थो च दुतियविकप्पे वुत्तनयेन वेदितब्बो । अहितानुकम्पिता च तंसमनिसत्तवसेन । दिवि भवाति दिब्बा। गब्भेन्ति परिपच्चनवसेन सन्तानं पबन्धेन्तीति गब्भा। “छन्नं देवलोकान"न्ति निदस्सनवचनमेतं । ब्रह्मलोकस्सापि हि दिब्बगब्भभावो लब्भतेव दिब्बविहारहेतुकत्ता । एवञ्च कत्वा "भावनं भावयमाना"ति इदम्पि वचनं समत्थितं होति । भवन्ति एत्थ यथारुचि सुखसमप्पिताति भवा, विमानानि । देवभावावहत्ता दिब्बा। वुत्तनयेनेव गब्भा। दानादयो देवलोकसंवत्तनियपुञ्जविसेसा। दिब्बा भवाति देवलोकपरियापन्ना उपपत्तिभवा । तदावहो हि कम्मभवो पुब्बे गहितो ।
तयोचोदनारहवण्णना
५१३. अनियमितेनेवाति अनियमेनेव “त्वं एवंदिट्ठिको एवं सत्तानं अनत्थस्स कारको"ति एवं अनुद्देसिकेनेव । मानन्ति “अहमेतं जानामि, अहमेतं पस्सामी''ति एवं पण्डितमानं । भिन्दित्वाति विधमेत्वा, जहापेत्वाति अत्थो। तयो सत्थारेति असम्पादितअत्तहितो अनोवादकरसावको, असम्पादितअत्तहितो ओवादकरसावको, सम्पादितअत्तहितो अनोवादकरसावकोति इमे तयो सत्थारे । चतुत्थो पन सम्मासम्बुद्धो न चोदनारहो होतीति "तेन पुच्छिते एव कथेस्सामी''ति चोदनारहे तयो सत्थारे पठमं
351
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444