________________
(१२.५०९-५१३)
लोहिच्चब्राह्मणानुयोगवण्णना
३५१
वुच्चति । भगवा हि ईदिसेसु ठानेसु विसेसतो पीतिसोमनस्सजातो होति । तेनाह "अयं किरेत्थ अधिप्पायो"तिआदि ।
लोहिच्चब्राह्मणानुयोगवण्णना ५०९. समुदयसञ्जातीति आयुप्पादो। अनुपुब्बो कम्पी-सद्दो आकङ्घनत्थो होतीति "इच्छतीति अत्थो"ति वुत्तं । सातिसयेन वा हितेन अनुकम्पको अनुग्गण्हनको हितानुकम्पी। सम्पज्जतीति आसेवनलाभेन निप्पज्जति बलवती होति, अवग्गहाति अत्थो, तेनाह "नियता होती"ति । निरये निब्बत्तति मिच्छादिट्ठिको ।
५१०-११. दुतियं उपपत्तिन्ति “ननु राजा पसेनदी कोसलो''तिआदिना दुतियं उपपत्तिं साधनयुत्तिं । कारणहि भगवा उपमामुखेन दस्सेति । ये चिमेति ये च इमे कुलपुत्ता दिब्बा गब्भा परिपाचेन्तीति योजना। असक्कुणन्ता उपनिस्सयसम्पत्तिया, जाणपरिपाकस्स वा अभावेन । ये पन “परिपच्चन्ती''ति पठन्ति, तेसं “दिब्बे गब्भे"ति वचनविपल्लासेन पयोजनं नत्थि। अत्थो च दुतियविकप्पे वुत्तनयेन वेदितब्बो । अहितानुकम्पिता च तंसमनिसत्तवसेन । दिवि भवाति दिब्बा। गब्भेन्ति परिपच्चनवसेन सन्तानं पबन्धेन्तीति गब्भा। “छन्नं देवलोकान"न्ति निदस्सनवचनमेतं । ब्रह्मलोकस्सापि हि दिब्बगब्भभावो लब्भतेव दिब्बविहारहेतुकत्ता । एवञ्च कत्वा "भावनं भावयमाना"ति इदम्पि वचनं समत्थितं होति । भवन्ति एत्थ यथारुचि सुखसमप्पिताति भवा, विमानानि । देवभावावहत्ता दिब्बा। वुत्तनयेनेव गब्भा। दानादयो देवलोकसंवत्तनियपुञ्जविसेसा। दिब्बा भवाति देवलोकपरियापन्ना उपपत्तिभवा । तदावहो हि कम्मभवो पुब्बे गहितो ।
तयोचोदनारहवण्णना
५१३. अनियमितेनेवाति अनियमेनेव “त्वं एवंदिट्ठिको एवं सत्तानं अनत्थस्स कारको"ति एवं अनुद्देसिकेनेव । मानन्ति “अहमेतं जानामि, अहमेतं पस्सामी''ति एवं पण्डितमानं । भिन्दित्वाति विधमेत्वा, जहापेत्वाति अत्थो। तयो सत्थारेति असम्पादितअत्तहितो अनोवादकरसावको, असम्पादितअत्तहितो ओवादकरसावको, सम्पादितअत्तहितो अनोवादकरसावकोति इमे तयो सत्थारे । चतुत्थो पन सम्मासम्बुद्धो न चोदनारहो होतीति "तेन पुच्छिते एव कथेस्सामी''ति चोदनारहे तयो सत्थारे पठमं
351
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org