________________
१२. लोहिच्चसुत्तवण्णना
लोहिच्चब्राह्मणवत्थुवण्णना ५०१. सालवतिकाति इथिलिङ्गवसेन तस्स गामस्स नाम। गामणिकाभावेनाति केचि । लोहितो नाम तस्स कुले पुब्बपुरिसो, तस्स वसेन लोहिच्चोति तस्स ब्राह्मणस्स गोत्ततो आगतं नाम।
५०२. “दिट्ठिगत''न्ति लद्धिमत्तं अधिप्पेतन्ति आह “न पन उच्छेदसस्सतानं अञ्जतर"न्ति । न हि उच्छेदसस्सतगाहविनिमुत्तो कोचि दिट्ठिगाहो अस्थि । “भासति येवा"ति तस्सा लद्धिया लोके पाकटभावं दस्सेति। अत्ततो अञ्जो परोति यथा अनुसासकतो अनुसासितब्बो परो, एवं अनुसासितब्बतोपि अनुसासको परोति वुत्तं "परो परस्साति परो यो"तिआदि | किं-सद्दापेक्खाय चेत्थ "करिस्सती"ति अनागतकालवचनं, अनागतेपि वा तेन तस्स कातब्बं नत्थीति दस्सनत्थं । कुसलं धम्मन्ति अनवज्जधम्म निक्किलेसधम्मं विमोक्खधम्मन्ति अत्थो । “परेसं धम्म कथेस्सामी'ति तेहि अत्तानं परिवारापेत्वा विचरणं किं अत्थियं आसयबुद्धस्सापि अनुरोधेन विना तं न होतीति तस्मा अत्तना पटिलद्धं...पे०... विहातब्बन्ति वदति। तेनाह “एवं सम्पदमिदं पापकं लोभधम्म वदामी'ति ।
५०४. सोति लोहिच्चो ब्राह्मणो ।
५०८. कथाफासुकत्थन्ति कथासुखत्थं, सुखेन कथं कथेतुञ्चेव सोतुञ्चाति अत्थो । अप्पेव नाम सियाति एत्थ पीतिवसेन आमेडितं दट्ठबं । तथा हि तं “बुद्धगज्जित''न्ति
350
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org