Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 375
________________ १२. लोहिच्चसुत्तवण्णना लोहिच्चब्राह्मणवत्थुवण्णना ५०१. सालवतिकाति इथिलिङ्गवसेन तस्स गामस्स नाम। गामणिकाभावेनाति केचि । लोहितो नाम तस्स कुले पुब्बपुरिसो, तस्स वसेन लोहिच्चोति तस्स ब्राह्मणस्स गोत्ततो आगतं नाम। ५०२. “दिट्ठिगत''न्ति लद्धिमत्तं अधिप्पेतन्ति आह “न पन उच्छेदसस्सतानं अञ्जतर"न्ति । न हि उच्छेदसस्सतगाहविनिमुत्तो कोचि दिट्ठिगाहो अस्थि । “भासति येवा"ति तस्सा लद्धिया लोके पाकटभावं दस्सेति। अत्ततो अञ्जो परोति यथा अनुसासकतो अनुसासितब्बो परो, एवं अनुसासितब्बतोपि अनुसासको परोति वुत्तं "परो परस्साति परो यो"तिआदि | किं-सद्दापेक्खाय चेत्थ "करिस्सती"ति अनागतकालवचनं, अनागतेपि वा तेन तस्स कातब्बं नत्थीति दस्सनत्थं । कुसलं धम्मन्ति अनवज्जधम्म निक्किलेसधम्मं विमोक्खधम्मन्ति अत्थो । “परेसं धम्म कथेस्सामी'ति तेहि अत्तानं परिवारापेत्वा विचरणं किं अत्थियं आसयबुद्धस्सापि अनुरोधेन विना तं न होतीति तस्मा अत्तना पटिलद्धं...पे०... विहातब्बन्ति वदति। तेनाह “एवं सम्पदमिदं पापकं लोभधम्म वदामी'ति । ५०४. सोति लोहिच्चो ब्राह्मणो । ५०८. कथाफासुकत्थन्ति कथासुखत्थं, सुखेन कथं कथेतुञ्चेव सोतुञ्चाति अत्थो । अप्पेव नाम सियाति एत्थ पीतिवसेन आमेडितं दट्ठबं । तथा हि तं “बुद्धगज्जित''न्ति 350 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444