Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 373
________________ ३४८ दीघनिकाये सीलक्खन्धवग्गटीका (११.४९४-४९८) वा...पे०... सब्बमेतं इद्धिविधाणस्सेव नाम"न्ति इदं पाळियं अट्ठकथासु च तत्थ तत्थ आगतरुळिहवसेन वुत्तं । ४९४. आगमनपुब्बभागे निमित्तन्ति ब्रह्मनो आगमनस्स पुब्बभागे उप्पज्जननिमित्तं । पातुरहोसीति आवि भवि । पाकटो अहोसीति पकासो अहोसि। ४९७. पदेसेनाति एकदेसेन, उपादिन्नकवसेन, सत्तसन्तानपरियापन्नेनाति अत्थो । अनुपादिनकपीति अनिन्द्रियबद्धेपि । निप्पदेसतो अनवसेसतो। पुच्छामूळ्हस्साति पुच्छितुं अजानन्तस्स | पुच्छाय दोसं दस्सेत्वाति तेन कतपुच्छाय पुच्छिताकारे दोसं विभावत्वा । यस्मा विस्सज्जनं नाम पुच्छानुरूपं पुच्छासभागेन विस्सज्जेतब्बतो, न च तथागता विरज्झित्वा कतपुच्छानुरूपं विस्सज्जेन्ति, अत्थसभागताय च विस्सज्जनस्स पुच्छका तदत्थं अनवबुज्झन्ता सम्मुव्हन्ति, तस्मा पुच्छाय सिक्खापनं बुद्धाचिण्णं, तेनाह "पुच्छं सिक्खापेत्वा"तिआदि । ४९८. अप्पतिद्वाति अप्पच्चया, सब्बसो समुच्छिन्नकारणाति अत्थो । उपादिन्नं येवाति इन्द्रियबद्धमेव । यस्मा एकदिसाभिमुखं सन्तानवसेन सण्ठिते रूपप्पबन्धे दीघसमञा तं उपादाय ततो अप्पके रस्ससमा तदुभयञ्च विसेसतो रूपग्गहणमुखेन गव्हति, तस्मा आह "दीपञ्च रस्सञ्चाति सण्ठानवसेन उपादारूपं वुत्त"न्ति । अप्पपरिमाणे रूपसङ्घाते अणुसमा , तं उपादाय ततो महति थूलसमझा। इदम्पि द्वयं विसेसतो रूपग्गहणमुखेन गव्हति, तेनाह "इमिनापी"तिआदि । पि-सद्देन चेत्थ “सण्ठानवसेन उपादारूपं वुत्त"न्ति एत्थापि वण्णमत्तमेव कथितन्ति इममत्थं समुच्चिनतीति वदन्ति । सुभन्ति सुन्दरं, इठ्ठन्ति अत्थो । असुभन्ति असुन्दरं, अनिट्ठन्ति वुत्तं होति । तेनेवाह "इट्ठानिटारम्मणं पनेवं कथित"न्ति । दीघं रस्सं, अणुं थूलं, सुभासुभन्ति तीसु ठानेसु उपादारूपस्सेव गहणं, भूतरूपानं विसुं गहितत्ता । नामन्ति वेदनादिक्खन्धचतुक्कं तन्हि आरम्मणाभिमुखं नमनतो, नामकरणतो च “नाम''न्ति वुच्चति । हेट्ठा “दीघं रस्स"न्तिआदिना वुत्तमेव इध रुप्पनटेन “रूप''न्ति गहितन्ति आह "दीघादिभेदं रूपञ्चा"ति । दीघादीति च आदि-सद्देन आपादीनञ्च सङ्गहो दट्टब्बो । यस्मा वा दीघादिसमझा न रूपायतनवत्थुकाव, अथ खो भूतरूपवत्थुकापि । तथा हि सण्ठानं फुसनमुखेनपि गव्हति, तस्मा दीघरस्सादिग्गहणेन भूतरूपम्पि गव्हतेवाति “दीघादिभेदं रूप''मिच्चेव वुत्तं । किं आगम्माति किं अधिगन्त्वा 348 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444