________________
३४८
दीघनिकाये सीलक्खन्धवग्गटीका
(११.४९४-४९८)
वा...पे०... सब्बमेतं इद्धिविधाणस्सेव नाम"न्ति इदं पाळियं अट्ठकथासु च तत्थ तत्थ आगतरुळिहवसेन वुत्तं ।
४९४. आगमनपुब्बभागे निमित्तन्ति ब्रह्मनो आगमनस्स पुब्बभागे उप्पज्जननिमित्तं । पातुरहोसीति आवि भवि । पाकटो अहोसीति पकासो अहोसि।
४९७. पदेसेनाति एकदेसेन, उपादिन्नकवसेन, सत्तसन्तानपरियापन्नेनाति अत्थो । अनुपादिनकपीति अनिन्द्रियबद्धेपि । निप्पदेसतो अनवसेसतो। पुच्छामूळ्हस्साति पुच्छितुं अजानन्तस्स | पुच्छाय दोसं दस्सेत्वाति तेन कतपुच्छाय पुच्छिताकारे दोसं विभावत्वा । यस्मा विस्सज्जनं नाम पुच्छानुरूपं पुच्छासभागेन विस्सज्जेतब्बतो, न च तथागता विरज्झित्वा कतपुच्छानुरूपं विस्सज्जेन्ति, अत्थसभागताय च विस्सज्जनस्स पुच्छका तदत्थं अनवबुज्झन्ता सम्मुव्हन्ति, तस्मा पुच्छाय सिक्खापनं बुद्धाचिण्णं, तेनाह "पुच्छं सिक्खापेत्वा"तिआदि ।
४९८. अप्पतिद्वाति अप्पच्चया, सब्बसो समुच्छिन्नकारणाति अत्थो । उपादिन्नं येवाति इन्द्रियबद्धमेव । यस्मा एकदिसाभिमुखं सन्तानवसेन सण्ठिते रूपप्पबन्धे दीघसमञा तं उपादाय ततो अप्पके रस्ससमा तदुभयञ्च विसेसतो रूपग्गहणमुखेन गव्हति, तस्मा आह "दीपञ्च रस्सञ्चाति सण्ठानवसेन उपादारूपं वुत्त"न्ति । अप्पपरिमाणे रूपसङ्घाते अणुसमा , तं उपादाय ततो महति थूलसमझा। इदम्पि द्वयं विसेसतो रूपग्गहणमुखेन गव्हति, तेनाह "इमिनापी"तिआदि । पि-सद्देन चेत्थ “सण्ठानवसेन उपादारूपं वुत्त"न्ति एत्थापि वण्णमत्तमेव कथितन्ति इममत्थं समुच्चिनतीति वदन्ति । सुभन्ति सुन्दरं, इठ्ठन्ति अत्थो । असुभन्ति असुन्दरं, अनिट्ठन्ति वुत्तं होति । तेनेवाह "इट्ठानिटारम्मणं पनेवं कथित"न्ति । दीघं रस्सं, अणुं थूलं, सुभासुभन्ति तीसु ठानेसु उपादारूपस्सेव गहणं, भूतरूपानं विसुं गहितत्ता । नामन्ति वेदनादिक्खन्धचतुक्कं तन्हि आरम्मणाभिमुखं नमनतो, नामकरणतो च “नाम''न्ति वुच्चति । हेट्ठा “दीघं रस्स"न्तिआदिना वुत्तमेव इध रुप्पनटेन “रूप''न्ति गहितन्ति आह "दीघादिभेदं रूपञ्चा"ति । दीघादीति च आदि-सद्देन आपादीनञ्च सङ्गहो दट्टब्बो । यस्मा वा दीघादिसमझा न रूपायतनवत्थुकाव, अथ खो भूतरूपवत्थुकापि । तथा हि सण्ठानं फुसनमुखेनपि गव्हति, तस्मा दीघरस्सादिग्गहणेन भूतरूपम्पि गव्हतेवाति “दीघादिभेदं रूप''मिच्चेव वुत्तं । किं आगम्माति किं अधिगन्त्वा
348
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org