________________
(११.४८८-४९१-३)
भूतनिरोधेसकवत्थुवण्णना
३४७
नावबुज्झि, तस्मा तानि निय्यानावहताभावतो अनिय्यानिकानीति तेसं अनिय्यानिकभावदस्सनत्थं । ततियं पन तक्करस्स एकन्ततो निय्यानावहन्ति तस्सेव निय्यानिकभावदस्सनत्थं ।
__ एवमेतिस्सा देसनाय मुख्यपयोजनं दस्सेत्वा इदानि अनुसङ्गिकम्पि दस्सेतुं "अपिचा"तिआदि आरद्धं । महाभूते परियेसन्तोति अपरिसेसं निरुज्झनवसेन महाभूते गवेसन्तो, तेसं अनवसेसनिरोधं वीमंसन्तोति अत्थो । विचरित्वाति धम्मताय चोदियमानो विचरित्वा । धम्मतासिद्धं किरेतं, यदिदं तस्स भिक्खुनो तथा विचरणं, यथा अभिजातियं महापथविकम्पादि । महन्तभावप्पकासनत्यन्ति सदेवके लोके अननसाधारणस्स बुद्धानं महन्तभावस्स महानुभावताय दीपनत्थं । इदञ्च कारणन्ति सब्बेसम्पि बुद्धानं सासने ईदिसो एको भिक्खु तदानुभावप्पकासनो होतीति इदम्पि कारणं दस्सेन्तो।
कत्थाति निमित्ते भुम्मं, तस्मा कत्थाति किस्मिं ठाने कारणभूते । किं आगम्माति किं आरम्मणं पच्चयभूतं अधिगन्त्वा, तेनाह "किं पत्तस्सा"ति । तेति महाभूता । अप्पवत्तिवसेनाति अनुप्पज्जनवसेन । सब्बाकारेनाति वचनत्थलक्खणादिसमुट्ठानकलापचुण्णनानत्तेकत्तविनिब्भोगाविनिब्भोगसभागविसभागअज्झत्तिकबाहिरसङ्गहपच्चयसमन्नाहारपच्चयविभागाकारतो, ससम्भारस पससम्भारविभत्तिसलक्खणसङ्केपसलक्खणविभत्तिआकारतो चाति सब्बेन आकारेन ।
४८८. दिब्बन्ति एत्थ पञ्चहि कामगुणेहि समङ्गीभूता हुत्वा विचरन्ति, कीळन्ति, जोतन्ति चाति देवी, देवलोको । तं यन्ति उपगच्छन्ति एतेनाति. देवयानियो। वसं वत्तेन्तोति एत्थ वसवत्तनं नाम यथिच्छितहानगमनं । चत्तारो महाराजानो एतेसं इस्सराति चातुमहाराजिका या देवता मग्गफललाभिनो ता तमत्थं एकदेसेन जानेय्युं बुद्धविसयो पनायं पञ्होति चिन्तेत्वा “न जानामा"ति आहंसु, तेनाह "बुद्धविसये"तिआदि । अज्झोत्थरणं नामेत्थ निप्पीळनन्ति आह "पुनप्पुनं पुच्छती"ति । अभिक्कन्ततराति रूपसम्पत्तिया चेव पञापटिभानादिगुणेहि च अम्हे अभिभुय्य परेसं कामनीयतरा । पणीततराति उळारतरा, तेनाह "उत्तमतरा"ति ।
४९१-३. देवयानियसदिसो इद्धिविधञाणस्सेव अधिप्पेतत्ता। "देवयानियमग्गोति
347
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org