Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
(१०.४४५-४४८)
सुभमाणवकवत्थुवण्णना
३४१
दस्सेसीति बुद्धानुभावेन सो सुनखो तं सब्बं नेत्वा दस्सेसि, न जातिस्सरताय । भगवन्तं दिस्वा भुक्करणं पन पुरिमजातिसिद्धवासनावसेन । चुइस पञ्हे पुच्छित्वाति "दिस्सन्ति हि भो गोतम मनुस्सा अप्पायुका, दिस्सन्ति दीघायुका । दिस्सन्ति बव्हाबाधा, दिस्सन्ति अप्पाबाधा। दिस्सन्ति दुब्बण्णा, दिस्सन्ति वण्णवन्तो। दिस्सन्ति अप्पेसक्खा, दिस्सन्ति महेसक्खा | दिस्सन्ति अप्पभोगा, दिस्सन्ति महाभोगा। दिस्सन्ति नीचकुलीना, दिस्सन्ति उच्चाकुलीना । दिस्सन्ति दुप्पा , दिस्सन्ति पञावन्तो"ति (म० नि० ३.२८९)। इमे चुद्दस पञ्हे पुच्छित्वा, अङ्गसुभताय किरेस "सुभो"ति नाम लभि ।
अ
४४५. "एका च मे कसा अत्थी"ति इमिना उपरि पुच्छियमानस्स पहस्स पगेव तेन अभिसङ्घतभावं दस्सेति । विसभागवेदनाति दुक्खवेदना । सा हि कुसलकम्मनिब्बत्ते
तभावे उप्पज्जनकसुखवेदनापटिपक्खभावतो “विसभागवेदना'ति । कायं गाळ्हा हत्वा बाधति पीळेतीति “आबाधो"ति च वुच्चति । एकदेसे उप्पज्जित्वाति सरीरस्स एकदेसे उट्ठितापि अयपट्टेन आबन्धित्वा विय गण्हाति अपरिवत्तभावकरणतो, एतेन बलवरोगो आबाधो नामाति दस्सेति । किच्छजीवितकरोति असुखजीवितावहो, एतेन दुबलो अप्पमत्तको रोगो आतङ्कोति दस्सेति । उट्ठानन्ति सयननिसज्जादितो उट्ठहनं, तेन यथा तथा अपरापरं सरीरस्स परिवत्तनं वदति । गरुकन्ति भारियं किच्छसिद्धिकं । काये बलं न होतीति एत्थापि “गिलानस्सेवा"ति पदं आनेत्वा सम्बन्धितब्बं । हेट्ठा चतूहि पदेहि अफासुविहाराभावं पुच्छित्वा इदानि फासुविहारसब्भावं पुच्छति, तेन सविसेसो फासुविहारो पुच्छितोति दट्ठब्बो, असतिपि अतिसयत्थजोतने सद्दे अतिसयत्थस्स लब्भनतो यथा "अभिरूपाय देय्यं दातब्बन्ति ।
४४७. कालञ्च समयञ्च उपादायाति। एत्थ कालो नाम उपसङ्कमनस्स युत्तपत्तकालो। समयो नाम तस्सेव पच्चयसामग्गी, अत्थतो तज्जं सरीरबलञ्चेव तप्पच्चयपरिस्सयाभावो च । उपादानं नाम आणेन तेसं गहणं सल्लक्खणन्ति दस्सेतुं "कालञ्चा"तिआदि वुत्तं । फरिस्सतीति वड्डिस्सति ।
४४८. चेतियरडेति चेतिरटे । य-कारेन हि पदं वड्डत्वा वुत्तं । चेतिरट्ठतो अनं विसुंयेवेकं रट्ठन्ति च वदन्ति । मरणपटिसंयुत्तन्ति मरणं नाम तादिसानं रोग वसेनेव होतीति येन रोगेन तं जातं, तस्स सरूपपुच्छा, कारणपुच्छा, मरणहेतुकचित्तसन्तापपुच्छा, तस्स च सन्तापस्स सब्बलोकसाधारणता, तथा मरणस्स च अप्पतिकारताति एवं आदिना
341
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444