________________
(१०.४४५-४४८)
सुभमाणवकवत्थुवण्णना
३४१
दस्सेसीति बुद्धानुभावेन सो सुनखो तं सब्बं नेत्वा दस्सेसि, न जातिस्सरताय । भगवन्तं दिस्वा भुक्करणं पन पुरिमजातिसिद्धवासनावसेन । चुइस पञ्हे पुच्छित्वाति "दिस्सन्ति हि भो गोतम मनुस्सा अप्पायुका, दिस्सन्ति दीघायुका । दिस्सन्ति बव्हाबाधा, दिस्सन्ति अप्पाबाधा। दिस्सन्ति दुब्बण्णा, दिस्सन्ति वण्णवन्तो। दिस्सन्ति अप्पेसक्खा, दिस्सन्ति महेसक्खा | दिस्सन्ति अप्पभोगा, दिस्सन्ति महाभोगा। दिस्सन्ति नीचकुलीना, दिस्सन्ति उच्चाकुलीना । दिस्सन्ति दुप्पा , दिस्सन्ति पञावन्तो"ति (म० नि० ३.२८९)। इमे चुद्दस पञ्हे पुच्छित्वा, अङ्गसुभताय किरेस "सुभो"ति नाम लभि ।
अ
४४५. "एका च मे कसा अत्थी"ति इमिना उपरि पुच्छियमानस्स पहस्स पगेव तेन अभिसङ्घतभावं दस्सेति । विसभागवेदनाति दुक्खवेदना । सा हि कुसलकम्मनिब्बत्ते
तभावे उप्पज्जनकसुखवेदनापटिपक्खभावतो “विसभागवेदना'ति । कायं गाळ्हा हत्वा बाधति पीळेतीति “आबाधो"ति च वुच्चति । एकदेसे उप्पज्जित्वाति सरीरस्स एकदेसे उट्ठितापि अयपट्टेन आबन्धित्वा विय गण्हाति अपरिवत्तभावकरणतो, एतेन बलवरोगो आबाधो नामाति दस्सेति । किच्छजीवितकरोति असुखजीवितावहो, एतेन दुबलो अप्पमत्तको रोगो आतङ्कोति दस्सेति । उट्ठानन्ति सयननिसज्जादितो उट्ठहनं, तेन यथा तथा अपरापरं सरीरस्स परिवत्तनं वदति । गरुकन्ति भारियं किच्छसिद्धिकं । काये बलं न होतीति एत्थापि “गिलानस्सेवा"ति पदं आनेत्वा सम्बन्धितब्बं । हेट्ठा चतूहि पदेहि अफासुविहाराभावं पुच्छित्वा इदानि फासुविहारसब्भावं पुच्छति, तेन सविसेसो फासुविहारो पुच्छितोति दट्ठब्बो, असतिपि अतिसयत्थजोतने सद्दे अतिसयत्थस्स लब्भनतो यथा "अभिरूपाय देय्यं दातब्बन्ति ।
४४७. कालञ्च समयञ्च उपादायाति। एत्थ कालो नाम उपसङ्कमनस्स युत्तपत्तकालो। समयो नाम तस्सेव पच्चयसामग्गी, अत्थतो तज्जं सरीरबलञ्चेव तप्पच्चयपरिस्सयाभावो च । उपादानं नाम आणेन तेसं गहणं सल्लक्खणन्ति दस्सेतुं "कालञ्चा"तिआदि वुत्तं । फरिस्सतीति वड्डिस्सति ।
४४८. चेतियरडेति चेतिरटे । य-कारेन हि पदं वड्डत्वा वुत्तं । चेतिरट्ठतो अनं विसुंयेवेकं रट्ठन्ति च वदन्ति । मरणपटिसंयुत्तन्ति मरणं नाम तादिसानं रोग वसेनेव होतीति येन रोगेन तं जातं, तस्स सरूपपुच्छा, कारणपुच्छा, मरणहेतुकचित्तसन्तापपुच्छा, तस्स च सन्तापस्स सब्बलोकसाधारणता, तथा मरणस्स च अप्पतिकारताति एवं आदिना
341
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org