SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ १०. सुभसुत्तवण्णना सुभमाणवकवत्थुवण्णना ४४४. “अचिरपरिनिब्बुते"ति सत्थु परिनिब्बुतभावस्स चिरकालतापटिक्खेपेन आसन्नता दस्सिता, कालपरिच्छेदो न दस्सितोति तं परिच्छेदतो दस्सेतुं “परिनिब्बानतो उद्धं मासमत्ते काले"ति वुत्तं । तत्थ मत्त-ग्गहणेन कालस्स असम्पुण्णतं जोतेति । तुदिसञितो गामो निवासो एतस्साति तोदेय्यो। तं पनेस यस्मा सोणदण्डो विय चम्पं, कूटदन्तो विय च खाणुमतं अज्झावसति, तस्मा वुत्तं "तस्स अधिपतित्ता"ति इस्सरभावतोति अत्थो । समाहारन्ति सन्निचयं । पण्डितो घरमावसेति यस्मा अप्पतरप्पतरेपि वयमाने भोगा खियन्ति, अप्पतरप्पतरेपि सञ्चियमाने वड्डन्ति, तस्मा वि जातिको किञ्चि वयं अकत्वा आयमेव उप्पादेन्तो घरावासं अनुतिढेय्याति लोभादेसितं पटिपत्तिं उपदिसति । अदानमेव सिक्खापेत्वा लोभाभिभूतताय तस्मिंयेव घरे सुनखो हुत्वा निब्बत्ति । लोभवसिकस्स हि दुग्गति पाटिकवा । अतिविय पियायति पुब्बपरिचयेन । पिण्डाय पाविसि सुभं माणवं अनुग्गण्हितुकामो। निरये निब्बत्तिस्ससि कतोकासस्स कम्मस्स पटिबाहितुं असक्कुणेय्यभावतो। ब्राह्मणचारित्तस्स भाविततं सन्धाय, तथा पितरं उक्कंसेन्तो च "ब्रह्मलोके निब्बत्तो"ति आह । तं पवत्तिं पुच्छीति सुतमेतं मया "मय्हं पिता सुनखो हुत्वा निब्बत्तो"ति तुम्हेहि वुत्तं, किमिदं सच्चन्ति पुच्छि । तथैव चत्वाति यथा पुब्बे सुनखस्स वुत्तं, तथैव वत्वा । अविसंवादनत्थन्ति सच्चापनत्थं "तोदेय्यब्राह्मणो सुनखो हुत्वा निब्बत्तो"ति अत्तनो वचनस्स अविसंवादनत्थं अविसंवादभावस्स दस्सनत्थन्ति अत्थो । सब्बं 340 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy