________________
३३८
दीघनिकाये सीलक्खन्धवग्गटीका
लोके परम्पराभतं पञ्ञत्तिं अप्पटिक्खिपित्वा समनुजाननं विय पच्चयविसेसविसिद्धं रूपादिखन्धसमूहं उपादाय " ओळारिको अत्तपटिलाभो ति च " मनोमयो अत्तपटिलाभो 'ति च “अरूपो अत्तपटिलाभो 'ति च तथा तथा समनुजाननमत्तकानि न च तब्बिनिमुत्तो उपादानतो अञ्ञो कोचि अत्थो अत्थीति अत्थो । निरुत्तिमत्तकानीति सद्दनिरुत्तिया गहणूपायमत्तकानि । “सत्तो फस्सोति हि सद्दग्गहणुत्तरकालं तदनुविद्धपण्णत्तग्गहण तदत्थावबोधो । वचनपथमत्तकानीति तस्सेव वेवचनं । वोहारमत्तकानीति तथा तथा वोहारमत्तकानि । नामपण्णत्तिमत्तकानीति तस्सेव वेवचनं, तंतंनामपञ्ञापनमत्तकानि । सब्बमेतन्ति “अत्तपटिलाभो "ति वा "सत्तो"ति वा " पोसो "ति वा सब्बमेतं वोहारमत्तकं परमत्थतो अनुपलब्भनतो, तेनाह “ यस्मा परमत्थतो सत्तो नाम नत्थी "तिआदि ।
यदि एवं कस्मा तं बुद्धेहिपि वुच्चतीति आह " बुद्धानं पन द्वे कथा "तिआदि । सम्मुतिया वोहारस्स कथनं सम्मुतिकथा । परमत्थस्स सभावधम्मस्स कथनं परमत्थकथा । अनिच्चादिकथापि परमत्थसन्निस्सितकथा परमत्थकथाति कत्वा परमत्थकथा । परमत्थधम्मो हि "अनिच्चो, दुक्खो, अनत्ता" ति च वुच्चति, न सम्मुतिधम्मो । कस्मा पनेवं दुविधा बुद्धानं कथापवत्तीति तत्थ कारणमाह " तत्थ यो "तिआदिना । यस्मा परमत्थकथाय सच्चसम्पटिवेधो, अरियसच्चकथा च सिखाप्पत्ता देसना, तस्मा विनेय्यपुग्गलवसेन सम्मुतिकथं कथेतोप भगवा परमत्थकथंयेव कथेतीति आह "तस्स भगवा आदितोव... पे०... कथेती "ति, तेनाह “तथा’”तिआदि, तेनस्स कत्थचि सम्मुतिकथापुब्बिका परमत्थकथा होति पुग्गलज्झासयवसेन, कत्थचि परमत्थकथापुब्बिका सम्मुतिकथा | इति विनेय्यदमनकुसलस्स सत्थु विनेय्यज्झासयवसेन तथा तथा देसनापवत्तीति दस्सेति । सब्बत्थ पन भगवा धम्मतं अविजहतो एव सम्मुतिं अनुवत्तति, सम्मुतिं अपरिच्चजन्तोयेव धम्मतं विभावेति, न तत्थ अभिनिवेसातिधावनानि । हे “जनपदनिरुत्तिं नाभिनिविसेय्य, समञ नातिधावेय्या'ति ।
Jain Education International
(९.४३९-४४३-४३९-४४३)
पठमं सम्मुतिं कत्वा कथनं पन वेनेय्यवसेन येभुय्येन बुद्धानं आचिन्तितं कारणेन सद्धिं दस्सेन्तो " पकतिया पना "तिआदिमाह । ननु च सम्मुति नाम परमत्थतो अविज्जमानत्ता अभूता, तं कथं बुद्धा कथेन्तीति आह “सम्मुतिकथं कथेन्तापी "तिआदि सच्चमेवाति तथमेव । सभावमेवाति सम्मुतिभावेन तंसभावमेव तेनाह “अमुसावा" ति । परमत्थस्स पन सच्चादिभावे वत्तब्बमेव नत्थि ।
338
For Private & Personal Use Only
www.jainelibrary.org