Book Title: Silakkhandhavagga Tika
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text ________________
३३६
दीघनिकाये सीलक्खन्धवग्गटीका ( ९.४३२-४३७-४३२-४३७)
सङ्क्षेपत्थो - यं वोहारं “संकिलेसिकवोदानियधम्मानं पहानाभिवुद्धिनिट्टं पञ्ञाय पारिपूरिवेपुल्लभूतं इमस्मिंयेव अत्तभावे अपरप्पच्चयेन आणेन पच्चक्खतो सम्पादेत्वा विहरिस्सती'ति कथयिम्ह । तत्थ तस्मिं विहारे तस्स मम ओवादकरस्स भिक्खुनो एवं वुत्तप्पकारेन विहरणनिमित्तं पमोदप्पभाविता पीति च भविस्सति, तस्सा च पच्चयभूतं पस्सद्धिद्वयं सम्मदेव उपट्ठिता सति च उक्कंसगतं आणञ्च तथाभूतो च सो विहारो । सन्तपणीतताय अतप्पको अनञ्ञसाधारणो सुखविहारोति वत्तब्बतं अरहतीति ।
पठमज्झाने पटिलद्धमत्ते हीनभावतो पीति दुब्बला पामोज्जपक्खिका, सुविभाविते पन तस्मिं पगुणे सा पणीता बलवभावतो परिपुण्णकिच्चा पीतीति वुत्तं " पठमज्झाने पामोज्जादयो छपि धम्मा लब्भन्ती 'ति । " सुखो विहारो "ति इमिना समाधि गहितो । सुखं गहितन्ति अपरे, तेसं मतेन सन्तसुखताय उपेक्खा चतुत्थज्झाने "सुख"न्ति इच्छिता, तेनाह “तथा चतुत्थे”तिआदि । पामोज्जं निवत्ततीति दुब्बलपीतिसङ्घातं पामोज्जं छसु धम्मे निवत्तति हायति । वितक्कविचारक्खोभविरहेन दुतियज्झाने सब्बदा पीति बलवती एव होति, न पठमज्झाने विय कदाचि दुब्बला । सुद्धविपस्सना पादकज्झानमेवाति उपरि मग्गं अकथेत्वा केवलं विपस्सनापादकज्झानं कथितं । चतूहि मग्गेहि सद्धिं विपस्सना कथिताति विपस्सनाय पादकभावेन झानानि कथेत्वा ततो परं विपस्सनापुब्बका चत्तारोपि मग्गा कथिताति अत्थो । चतुत्थज्झानिकफलसमापत्ति कथिताति पठमज्झानिकादिका फलसमापत्तियो अकथेत्वा चतुत्थज्झानिका एव फलसमापत्ति कथिता । पीतिवेवचनमेव कत्वाति द्विन्नं पीतीनं एकस्मिं चित्तुप्पादे अनुप्पज्जनतो पामोज्जं पीतिवेवचनमेव कत्वा । पीतिसुखानं अपरिच्चत्तत्ता, “सुखो च विहारो "ति सातिसयस्स सुखविहारस्स गहितत्ता च दुतियज्झानिकफलसमापत्ति नाम कथिता । कामं पठमज्झानेपि पीतिसुखानि लब्भन्ति, तानि पन वितक्कविचारक्खोभेन न सन्तपणीतानि, सन्तपणीतानि च इधाधिप्पेतानि ।
४३२-४३७ विभावनत्थोति पकासनत्थो सरूपतो निरूपनत्थो, तेनाह " अयं सो"तिआदि । नन्ति ओळारिकं अत्तपटिलाभं । सप्पटिहरणन्ति परेन चोदितवचनेन सपरिहारं सउत्तरं । तुच्छोति मुसा अभूतो । स्वेवाति सो एव अत्तपटिलाभो । तस्मिं समये होतीति तस्मिं पच्चुप्पन्नसमये विज्जमानो होति । अत्तपटिलाभोत्वेव निय्यातेसि, न नं सरूपतो नीहरित्वा दस्सेसि । रूपादयो चेत्थ धम्माति रूपवेदनादयो एव एत्थ लोके सभावधम्मा । अत्तपटिलाभोति पन ते रूपादिके पञ्चक्खन्धे उपादाय पञ्ञत्ति, तेनाह “नाममत्तमेत”न्ति । नामपण्णत्तिवसेनाति नामभूतपञ्ञत्तिमत्ततावसेन ।
Jain Education International
336
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444