________________
३३६
दीघनिकाये सीलक्खन्धवग्गटीका ( ९.४३२-४३७-४३२-४३७)
सङ्क्षेपत्थो - यं वोहारं “संकिलेसिकवोदानियधम्मानं पहानाभिवुद्धिनिट्टं पञ्ञाय पारिपूरिवेपुल्लभूतं इमस्मिंयेव अत्तभावे अपरप्पच्चयेन आणेन पच्चक्खतो सम्पादेत्वा विहरिस्सती'ति कथयिम्ह । तत्थ तस्मिं विहारे तस्स मम ओवादकरस्स भिक्खुनो एवं वुत्तप्पकारेन विहरणनिमित्तं पमोदप्पभाविता पीति च भविस्सति, तस्सा च पच्चयभूतं पस्सद्धिद्वयं सम्मदेव उपट्ठिता सति च उक्कंसगतं आणञ्च तथाभूतो च सो विहारो । सन्तपणीतताय अतप्पको अनञ्ञसाधारणो सुखविहारोति वत्तब्बतं अरहतीति ।
पठमज्झाने पटिलद्धमत्ते हीनभावतो पीति दुब्बला पामोज्जपक्खिका, सुविभाविते पन तस्मिं पगुणे सा पणीता बलवभावतो परिपुण्णकिच्चा पीतीति वुत्तं " पठमज्झाने पामोज्जादयो छपि धम्मा लब्भन्ती 'ति । " सुखो विहारो "ति इमिना समाधि गहितो । सुखं गहितन्ति अपरे, तेसं मतेन सन्तसुखताय उपेक्खा चतुत्थज्झाने "सुख"न्ति इच्छिता, तेनाह “तथा चतुत्थे”तिआदि । पामोज्जं निवत्ततीति दुब्बलपीतिसङ्घातं पामोज्जं छसु धम्मे निवत्तति हायति । वितक्कविचारक्खोभविरहेन दुतियज्झाने सब्बदा पीति बलवती एव होति, न पठमज्झाने विय कदाचि दुब्बला । सुद्धविपस्सना पादकज्झानमेवाति उपरि मग्गं अकथेत्वा केवलं विपस्सनापादकज्झानं कथितं । चतूहि मग्गेहि सद्धिं विपस्सना कथिताति विपस्सनाय पादकभावेन झानानि कथेत्वा ततो परं विपस्सनापुब्बका चत्तारोपि मग्गा कथिताति अत्थो । चतुत्थज्झानिकफलसमापत्ति कथिताति पठमज्झानिकादिका फलसमापत्तियो अकथेत्वा चतुत्थज्झानिका एव फलसमापत्ति कथिता । पीतिवेवचनमेव कत्वाति द्विन्नं पीतीनं एकस्मिं चित्तुप्पादे अनुप्पज्जनतो पामोज्जं पीतिवेवचनमेव कत्वा । पीतिसुखानं अपरिच्चत्तत्ता, “सुखो च विहारो "ति सातिसयस्स सुखविहारस्स गहितत्ता च दुतियज्झानिकफलसमापत्ति नाम कथिता । कामं पठमज्झानेपि पीतिसुखानि लब्भन्ति, तानि पन वितक्कविचारक्खोभेन न सन्तपणीतानि, सन्तपणीतानि च इधाधिप्पेतानि ।
४३२-४३७ विभावनत्थोति पकासनत्थो सरूपतो निरूपनत्थो, तेनाह " अयं सो"तिआदि । नन्ति ओळारिकं अत्तपटिलाभं । सप्पटिहरणन्ति परेन चोदितवचनेन सपरिहारं सउत्तरं । तुच्छोति मुसा अभूतो । स्वेवाति सो एव अत्तपटिलाभो । तस्मिं समये होतीति तस्मिं पच्चुप्पन्नसमये विज्जमानो होति । अत्तपटिलाभोत्वेव निय्यातेसि, न नं सरूपतो नीहरित्वा दस्सेसि । रूपादयो चेत्थ धम्माति रूपवेदनादयो एव एत्थ लोके सभावधम्मा । अत्तपटिलाभोति पन ते रूपादिके पञ्चक्खन्धे उपादाय पञ्ञत्ति, तेनाह “नाममत्तमेत”न्ति । नामपण्णत्तिवसेनाति नामभूतपञ्ञत्तिमत्ततावसेन ।
Jain Education International
336
For Private & Personal Use Only
www.jainelibrary.org